Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा.
तंज. ५४ |
॥३६॥
502 अनोपदेशप्रासादे, अष्टौ बुद्धिगुणाः स्तुताः। सोपानसदृशा शेयाः, शास्त्रशिर्षप्रदर्शकाः ॥ १॥ विकथावर्जनं शश्वत् , सप्रनेदं च वर्णनम् । घार तदेव विज्ञेयं, प्रवेशने हितावहम् ॥२॥ अनुयोगाश्चतुर्नेदा-स्तदाख्यानं हि तोरणम् । विचित्ररपनायुक्तं, ध्यातव्यं शास्त्रसद्मनि ॥३॥ विधिदैविनतानि, पादशधा व्रतान्यथ । चतुर्विंशतिकानि स्यु-स्तेऽत्र स्तम्ला उदाहताः ॥४॥ मनोवाकाययोगानां, शुधिर्या त्विह गद्यते । स एव मएमपो धार्यः, असत्प्रवृत्तिवारकः ॥५॥ गवाक्षादीनि वस्तूनि, युज्यन्ते यानि मन्दिरे । नातिचारव्रतान्येव, शेयानि शास्त्रपाठकैः॥६॥ सप्तशतनयासक्तं, स्याघादद्योतकं वचः। तदेव शिखरं चात्र, निर्मलं द्युतिमन्महत् ॥७॥ रत्नत्रयस्तवारम्तः, कुम्लः, संदर्जितो महान् । अनन्ताव्ययसंपत्ति-शिवस्तुतिर्ध्वजा स्मृता ॥॥
शुम्बाशये गर्भगृहे प्रविष्ट–श्चिद्रूपमूर्तिः स्फुटशंप्रदोऽस्तु । स्वाप्तः स्वयंजूर्नुवनाधिनाथः, सौजाग्यलक्नीप्सितदोऽन्वहं सः॥ए॥ शक्राश्चतुःषष्टिरह विद्या-देव्यस्तथा षोमश शासनेशाः।
विधाचतुर्विंशतिदेवताश्च, रक्षन्तु प्रासादममुं सुजनम् ॥ १० ॥ श्रीशान्तीशनमस्कार-स्तदाद्यं मङ्गलं मतम् । सहनशिखरेशानां, बन्दनं तद्वितीयकम् ॥११॥ श्रीशासनसुरध्यानं, तदेवान्तिममङ्गलम् । श्रोतृणां पाठकानां च, श्रेयः कुर्वन्तु नित्यशः॥१५॥
इत्युपदेशप्रासादे प्रासादाङ्गवर्णनरूपः त्रिशत्युत्तरैकषष्टितमः संबन्धः ३६१
॥३६॥
Jain Education International 2010_05 II
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 514 515 516 517 518 519 520