Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 515
________________ 501 धनादि जगदीहितं प्रजवितास्मि दातुं पुनः, शिवादिकमलाकरं प्रणय मां प्रनो त्वामिव । श्तीव जगदीश्वरं गदितुमुत्सुकीनावुकः, समेत्य सुमनोनिपो नजति चैत्यशृङ्गे स्थितः॥१॥ पुनस्तं ध्वजाढ्यम् , यतःविनाव्य नुवनत्रये स्वविज्ञवाङ्ककारब्रजान , विजेतुमनसाऽमुना किमु जिनेशितुः सद्मना । सपत्ननिवहस्मयाम्बुनिधिमाश्रमन्याचलं, शिरःशिखरसंस्फुरनिविरुदएमरत्नं दधे ॥१॥ विजित्वरविजूतिनिः प्रतिपदं परिस्पर्धिनो, विजित्य जिनसद्मना जगति वैजयन्तादिकान् । विषविजयबोधिकाधियत मूर्ध्नि मन्येऽमुना, विहारशिखरे मरुत्तरखवैजयन्ती व्यत्नात् ॥ १॥ पुनस्तं कीदृशं ? साईत गर्लागारस्थितम् , यतःअनेकनरनिर्जरोरगपुरन्दरोपासितं, सदासदनमुन्नये विमलशैलजूमीजुजः । वृषाङ्कजिनवासवौकसि विचित्रतौर्यत्रिकप्रपञ्चपटुमएफपे श्रियमुवाह गर्नालयः ॥ १ ॥ युगादिसमये यथा जुवनमुद्धृतं संसृते-स्तथैव पुनरुधराम्यहमवद्यकाले कलौ । विचिन्त्य किमिदं हृदा वृषनकेतुरत्रात्मनावतीर्य कुरुते स्थितिं स्थिरतयात्ममूर्तिलखात् ॥१॥ जयामृतविजूतिजाग्धन श्वातिधीरध्वनिर्निरञ्जनतयोदितो जखजवपिशुनाशयः । सुधारस इव प्रनो सकलजन्तुजीवातुको, जवानवनृतोऽम्बुधेब्रगति पोतवत्तारयन् ॥ १॥ थोपदेशप्रासादे दियात्रशेषप्रासादावयवजाववर्णनमाह ___JainEducation international 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520