Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 517
________________ 503 अथ प्रशस्तिः अनन्तकट्याणनिकेतनं तं, नमामि चिन्तामणिपार्श्वशम्नुम् । यस्य प्रनावाच्बुजसाध्यसौध-मध्यास्त निर्विघ्नमसौ प्रयत्नः ॥ १॥ सूरिमन्त्रसुरादेशः, तन्मन्त्राराधनोद्यमात् । स्तम्नतीर्थे च संजातो, येषां तेषां स्मराम्यहम् ॥ २॥ | श्रीमधिजयसौभाग्य-सूरयो गुणनूरयः । ऐक्य(एक)कोटिनमस्कार-ध्यायका गुरवः स्तुताः॥३॥ श्रीविजयादिलदमीसू-रिणा तधिनेयेन हि । वर्णन्यासीकृतो ग्रन्थो, दृष्टाक्षरानुसारतः॥४॥ श्त्युपदेशप्रासादस्यान्दाहर्मितोपदेशसङ्ग्रहा वृत्तिरियं लिखिता प्रेमादिविजयपउनकृते । गुणगतिवसुशशि १०४३ वर्षे, कार्तिकमासे समुज्ज्वले पहे। गुरुपूर्णायां समजनि, सफलो यत्नः सुपञ्चम्याम् ॥ ५॥ यावत्तिष्ठति मेरु-र्यावजिनशासनं जगन्मध्ये । यावज्ज्योतिश्चक्रं, तिष्ठति सुरवाहिनी यावत् ॥६॥| ग्रन्धस्यास्य विजयतां, वृत्तिः श्रीज्ञानसंजवातावत् । पुरगुणमानसमराल-विषनिर्वाच्यमानाऽसौ ॥७॥ | यदनाजोगात् किश्चि-दुकट्यदोषतः किश्चित् । किञ्चिधौत्सुक्येन च, स्मृतिविरहदोषतः किञ्चित् ॥ ७॥ अत्रोत्सूत्रं शास्त्रे, रजसाऽऽख्यातं मयाऽखिलं क्षमताम् । JainEducation International 2010-05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 515 516 517 518 519 520