Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 513
________________ 499 अनुतिष्ठति स्म । इत्यादिबहुविधधर्मकृत्यानि विधायोन्नताख्ये पुरे सं० १६५५ ज्ञाप्रपदसितैकादशीतिथौ महामन्त्रं स्मरन् देवभूमिं प्रापेति । सूरिस्ततः संश्रयति स्म शुक्ल-ध्यानं दधानः स सुधाशसौधम् । काङ्क्षन्महानन्दपुरे प्रयातुं, प्राक्तस्य मार्गस्य दिदृदयेव ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पञ्चदशतिरना निश्चतुर्विंशतिशततमः स्तम्लः संपूर्णः, मूलतः विशत्युत्तरषष्टितमः संबन्धः ३६० ॥ त्रिशत्युत्तरेकषष्टितमः संबन्धः ३६१ ॥ अथ प्रासादादिवर्णनमाहश्रीसिघाचलप्रासादं, सोपानादिस्फुरत्प्रजम् । कुम्लशृङ्गध्वजायुक्त-माईन्त्यं तं स्तवीम्यहम् ॥१॥ स्पष्टः । अत्रेयं जावना-सिझाचलसदृशो नृन्नास्ति । यतः६ तावलीखाविलासं कवयति मखयो विन्ध्यशैखोऽपि तावत्, धत्ते मत्तेनगर्व तुहिनधरणिनृत्तावदेवानिरामः। तावन्मेरुर्महत्वं वहति हरगिरिाहते तावदाजां, यावत्तीर्थाधिराजो न तु नयनपुटैः पीयते पर्वतेन्ः॥ १॥ ROMAURANGAMESSACROSS उ०४० Jain Education International 2010_03 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520