Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 511
________________ HOCOC 497 तदा कट्पान्तकाल इव स्वपोतलोकानां संहारं प्रेक्षितुमक्ष्मः प्राग्मतुकामो यावावधौ ऊम्पां प्रदत्ते तावत्पद्मावती देवीमां वाणी वदति स्म, यतः "मध्येऽम्बुधेर स्ति समस्तनुःख-पाथोधिमन्यावनिनृत्प्रनावम् । निधानमनोनिधिमेखलाया, वान्तरे पार्श्वजिनेन्ऽबिम्बम् ॥१॥ है। हे धनपते ! नाविकलोकॅलधिसलिलात्कर्षयित्वा संपूज्य च यानपात्रे स्थापितं सत् त्वदीयं विघ्नं हरिप्यति । पुनर्हे इन्य ! स्वद्रुमपणेनिर्मिता मञ्जूषां नोद्घाटयेः । तादृशीं तां दीपवन्दिरे त्वं नयेः । तत्र दिग्यात्रार्थ समेतस्याजयनाम्न कवींशितुरर्पयेः, अस्या मूर्तेः स्नात्रजलसिञ्चनान्नृपस्य सप्तोत्तरश-13 तरोगा यास्यन्ति" । इति पद्मावतीवाक्यश्रवणाऊनैनीरमध्यात्ता पेटामानाय्य स्वपोते स्थापितवान्, ततः सर्वोपज्वशान्तिर्वजूव । यतः ध्यातोऽधुनाऽप्येप पयोधिमध्ये, प्रयाति वाते प्रतिकूलनावम् । निर्विघ्नयन पोत वाङ्गलाजः, प्रनुः सुखं लम्जयति प्रतीरम् ॥१॥ तत इत्यस्ता पेटा वृत्तं निवेद्य नृपान्य% मुमोच । नृपो विनयेन विम्वं प्रकटीकृत्याजयाख्यं पुरं निवास्य महञ्चत्यं विधाप्य तत्र विम्बं संस्थाप्य तदनिषेकजलस्पर्शान्निर्गदो वजूव । पूर्वमजयपार्श्वनाथ | इति नाम प्रसृतम् , अधुना तु अजारग्रामः, तद्रामनाम्नाऽजारपार्श्वनाथ इति प्रसिद्धिः । विस्तरमास्त्वेतयतिकरः शत्रुञ्जयमाहात्म्यादवसेयः। RRC C URE ____JainEducation international 2010_od For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520