Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
-
-
495 मणिं सुराणां तनुमत्समीहित-प्रदित्सयेव त्रिदिवाउपागतम् ।
___ स तत्र चिन्तामणिपार्श्वतीर्थपं, महामहेन प्रतितस्थिवान् प्रनुः ॥१॥ पुनः फतेपुरागमने साहेर्मिलनं च । साहिदत्ताश्वादिवस्त्वनुपादाने सूरेः प्रत्युत्तरं वचो नृपस्य, यतः-16
शशंस सूरिं कमिता ततः हितेः, किमप्युपादाय कृतार्थतामहम् ।
न यत्करः पात्रकरोपरि स्म जूतु, स मोघजन्मा विपिनप्रसूनवत् ॥१॥ इति दानाय पुनः पुनराग्रहपरं जूपं प्रति गुरुः पविमोचनं ययाचे, ततो नृपेण पञ्जरेन्यः पक्षिणो मोचिताः, पर्युषणाघादशदिनामारिप्रदानस्फुरमानार्पणं कृतम् , साहिना कारिते घादशक्रोशप्रमाणेऽटग्गोचरपारे मामराख्यमहातटाके मीनादिवधो निषिकः, पुनः श्रीगुरुं प्राह
प्राग्वत्कदाचिन्मृगयां न जीव-हिंसां विधास्ये न पुनर्नवत् ।
सर्वेऽपि सत्त्वाः सुखिनो वसन्तु, स्वैरं रमन्तां च चरन्तु मघत् ॥१॥ मृगयामोचनजीजीयाकरशत्रुञ्जयाधिकरमोचनादिपुण्यक्रियामनेकधा कारयित्वा श्रीगुरुरन्यत्र विजहारेति ॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ त्रयोविंशे स्तम्ले
एकोनषष्ट्यधिकत्रिशततमं व्याख्यानम् ३५ए॥
Jain Education International 2010_0
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520