Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 510
________________ उपदेशप्रा. स्तंन. २४ ॥३३॥ RRRRRRRRRRR 496 षष्ट्यधिकत्रिशततमं व्याख्यानम् ३६० ॥ श्रथाग्रे किश्चित् श्रीसूरिसंबन्धमाहजगद्गुरुरिदं राज्ञा, विरुदं प्रददे तदा । तघहन्नन्यदेशेषु, विजहार गुरुः क्रमात् ॥ १॥ स्पष्टः । अत्रार्थसमर्थनार्थमियं नावना-श्रीगुरुर्विहरन् मथुरापुर्यामागात् , यतः संमहं मथुरापुर्या, यात्रां पार्श्वसुपार्श्वयोः । प्रतुः परीतः पौरौधै-श्चारणपिरिवाकरोत् ।। १॥ जम्बूमनवमुख्यानां, मुनीनामिह स प्रनुः । ससप्तविंशतिं पञ्च-शतीं स्तूपान् प्रणेमिवान् ॥२॥ ततो गोपालशैले नानेयं नतवान् , यतः छापश्चाशजजमित-वृषनप्रतिमां स सिमशैख इव । प्रजुरपरा अपि तस्मिन् , मूर्तीजैनीरनंसीत्सः ॥ १॥ ततःवरकाणकमागत्य, पुरं सूरिपुरन्दरः। वरकाणकपाधेशं, सादात्पार्श्वमिवानमत् ॥ १॥ ततः क्रमेण सिधाचखदर्शनं स्तवनं विधाय अजयपुर एत्य च सङ्घलोकानां पुरस्तात् श्रीअजयपार्श्वनाथचरित्रं किञ्चिदाह, तद्यथाकश्चित्सागरे यो व्यापार कर्तुमब्धिमध्याध्वना प्रास्थित । दैवात् जखधिजखदोत्पातौ तत्रोत्पन्नौ । ॥३३॥ Jain Education International 2010-11 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520