Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
CA
व
494 उपदेशप्रा. कनकृत् , (तान्यां ) तथा मानुमुखसङ्घमुख्यैः साहेः सूरेरागमनमनाष्यत । ततो नृपाज्ञां प्राप्य श्रीसङ्घाः सं
राप्रोमहोत्सवैः फतेपुरस्य (रात्) साहिराजधान्याः शाखापुरं प्रापयन् (सूरि)। ततः श्रीसाहेर्गरुषा ॥२३॥ शेषे (खे)ण सह प्रथमं सूरिधर्मगोष्ठी व्यतनोत् । तजतमानससंशयं दूरीकृत्य श्रीपसमीपमेत्य बहुमा-ग
नादरपूर्वमनेकप्रश्नोत्तरान् विधाय यमनियमजिनतीर्थादिस्वरूपं प्रकाश्य श्रीदयाधर्मवासितं जूप मानसं8| विहितवान् । ततो नूपः श्रीचित्रशालिकामध्ये श्रीगुरुं निनाय । अथ नूपः सोपानत्रिकेणैव ऊर्धन-1 मिमाश्रित्य गुरुमाह-“हे प्रतीश्वर ! राज्ञामुपवेशनोचितं उलीचकाख्यमस्मत्सनाजूमेराबादनं । क्रमाम्बुजैः पवित्रीकुरु ।
गुरुर्जगादेति कदापि कीटिका, जवेदधोऽस्मिन्न पदं दधे ततः। नृपोऽन्यधादत्र न कश्चनासुमान् , भवेत्सुराणामिव मन्दिरे नरः ॥१॥ गुरुर्जगावाचरणं तथाऽप्यदः, पदं निजाध्यैव ददे परत्र नो।
यतः स्वकीयाचरणं मुमुकुणा, प्रयत्नतो रदयममर्त्यरत्नवत् ॥५॥ ततो दूलीचकं करे गृहीत्वा ऊर्ध्वमुत्पाटयति तावन्नृपेण स्वदृष्ट्या पिपीलिका दृष्टाः । जात विस्मयः स गुरुं श्लाघते स्म । तत्र विधिनोपविश्य निःस्पृहो धर्मरहस्यं प्राह । तत श्रागरानगरे चतुर्मासकं कृत्वा श्रीचिन्तामणिपार्श्वेशप्रतिमाप्रतिष्ठापनं चकार । यतः
१ जाषायां गलीचो.'
R EEREOGREGRESEARCH
Jain Education International 2010_05
W
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520