Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
491
RRRRRRRR
न जहाति कदापि यत्पदं, किमु तस्यैव समीहया फणी ॥१॥ विजवैः सह माधवादयः प्रतिवर्ष यमुपेत्य जेजिरे। किमिदं गदितुं तनूमतां, मरुतामप्ययमेव देवता ॥२॥ इह जीवत आदिमानो-रपि सोपारकनामपत्तने ।
प्रतिमा प्रतिजासते सतां, वृषकोषः प्रकटः किमार्षजेः॥३॥ तद्देशे देवगिरिषङ्गे विप्रपार्थे तर्कशास्त्रादिकं पठित्वा गुरुसमीपमाययौ । गुरुणा वाचकपदं दत्तं । ततः श्रीसूरिमन्त्रदेवताशया सूरिपदं दत्तं सं० १६१० वर्षे पौषशुक्लपञ्चमीदिने । ततः श्रीगुरुः पृथ्व्यां विहरति स्म ।
इतश्चाकबरसनायामनेकजातिसंकुलायां निजनिजधर्मवर्णनं प्रसृतं । तन्मध्ये एकेन विषा पुरुषेण ६ श्रीहारगुरोवर्णनं कृतम्
अस्माभिरीशितरदृश्यत दर्शनेषु, सर्वेषु शेखर श्वाखिखधार्मिकाणाम् ।
एकः स हीरविजयानिधसूरिराजः, झापासपतिषु जवानिव जूमिपीठे ॥१॥ इत्यादिसन्यजनवर्णितसूरिगुणश्रवणानन्तरं दत्तविज्ञप्तिस्फुरमानकरौ धौ दूतौ बाटदेशस्थगन्धारब
१ कृष्णप्रमुखाः सर्वे देवाः.२ षनदेवप्रतिमायाः. ३ हे ईशितः.
SHASANEWS
___Jain Education International 2010.05
x
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520