Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 504
________________ उपदेशप्रा. ॥ २३० ॥ Jain Education International 2010_05 490 कुमारः प्राह जीवितं कुश शिखास्थ मिवाम्जः, पांसुलेव तरला कमलाऽपि । ऐवामिव यौवत (न) मेतत्, प्रेक्षण व स्वजनोऽपि ॥ १ ॥ मिष्यति ममार्जकजावो ऽलङ्करिष्यति तनुं च युवश्रीः । वार्धकं पुनरमात्यमिव स्वं जूपयिष्यति क इत्यवगच्छेत् ॥ २ ॥ इत्याद्यनेकपरस्परोक्तिनिः श्रान्ता जगिन्याद्या दीक्षादेशं ददुः । ततः सं० १९९६ वर्षे कार्तिककृष्णद्वितीयायां हीरकुमारो दीक्षां ललौ । हीरहर्ष इति नाम दत्तं । गुरुपार्श्वे पठन् स्वसमयज्ञो | जातः । परदेशभाषा परशास्त्रज्ञातुकामो दक्षिणदेशं प्रति ययौ । तद्देशे श्रीमाणिक्यनाथ नानेयोऽस्ति । श्रीअन्तरिक्षपार्श्वदेवो वर्तते । यतः - पिपार्श्वजिनोऽन्तरिका – निध उच्चैःस्थितिकैतवादिह । किमु सम्जयितुं महोदयं, जविनां भूवलयात् प्रचेखिवान् ॥ १ ॥ तथा च करटक पार्श्वनायको, दिशि यत्रास्ति पुनः प्रजाववान् । १ युवतीनां समूहः कुसंबन्ध्यग्रमिव नीरसः इत्यर्थः २ आत्मानं, यथा वृद्धावस्था मन्त्रिणं भूषयति तथा. For Private & Personal Use Only खंच श्ध ॥ २३० ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520