Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 502
________________ उपदेशमा. 488 इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्नेऽष्ट पञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५० ॥ संज. ॥॥ एकोनषष्ट्यधिकत्रिशततमं व्याख्यानम् ३५ए ॥ अथ श्रीहीरसूरेः किञ्चित्संबन्धोऽयं लिख्यतेवैराग्यपूर्णहृदयाः, त्यक्तमूळ जगृहुश्चारित्रम् । सुविहितसाधुप्रनवः, श्रीहीरविजयसूरीन्याः॥१॥ | स्पष्टः । ज्ञातं चेदम् श्रीगुर्जरदेशे तारंगगिरिप्रमुखतीर्थानि वर्तन्ते । यत्तुङ्गतारङ्गगिरौ गिरीश-शैलोपमे कोटिशिखा समस्ति । स्वयंवरोवींव शिवाम्बुजाक्षी–पाणिग्रहे कोटिमुनीश्वराणाम् ॥ १ ॥ अपि च देशे पुनस्तत्र समस्ति शंखे-श्वरोऽन्तिकस्थायुकनागनाथः । धात्रा धरित्र्यां जगदिष्टसिध्यै, मेरोरिवादाय सुरदुरुप्तः ॥१॥ ॥श्एा Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520