Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशपा.
स्तंज.२४
॥२०॥
486 बादशानि प्रनुः पञ्च, चक्रे प्रश्रमकर्मणः । तानि पञ्चान्तरायस्य, नवैव दशमानि तु ॥ ३० ॥ दर्शनावरणस्यापि, मोहनीयस्य कर्मणः । अष्टाविंशतिसङ्ख्यानि, विशिष्टाष्टमकानि च ॥१॥
अष्टमदशमान्येवं, वेद्ये गोत्रे तथाऽयुषि बहूनि । कृतवान् लगवान्नाम्नो, न च जझे कर्मणस्तु तपः॥२॥ ततश्च विहितानशनः, श्रीमानानन्दविमलसूरीन्छः । समवाप नाकसौख्यं चेतसि निहितैश्चतुःशरणैः ॥ ३ ॥
आसस्तदीयपट्टे, प्रनवः श्रीविजयदानसूरीन्याः।
सर्वत्र विजयवन्तो, नयवन्तः समयवन्तश्च ॥२५॥
अथ हीरगुरोवर्णनमाहअजूलपट्टे तस्यास्खलितविजयो हीरविजयो, गुरुवृन्दारौघप्रथितमहिमाऽत्रापि समये । सुरत्राणो बुयो ह्यकबरनृपो यस्य वचसा, घृणाध्यानं ध्यायन व्यतनुत महीमाईतमयीम् ॥५॥
विजयसेनमुमुक्षुपुरन्दरः, पदममुष्य ततः समजूषयत् ।
उदयमितः शिखरं शर-विशददीतिरिवाम्बरकेतनः ॥२६॥ विजयतिषकः सूरिः पट्टं तदीयमदीदिपत् , दिनकर श्वाकाशं स्तोमं त्यजस्तमसा जवात् । कृतजनमन पद्मोमासः कुतर्कहिमापहः, प्रचलितमहादोषः प्राप्तोदयः सुदिनः श्रियाम् ॥१७॥
॥२५॥
JainEducation International 2010_00
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520