Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 501
________________ 487 तदनु विजयपूर्वानन्दसूरिः पदेऽत्र, शशिकरनिकरश्वेतार्थवादप्रसारः। प्रश्रितविजयपक्षदमापतिष्विन्धजूतेः, प्रतिनिधिरतिदक्षो हीरसूरेविनेयः ॥ २० ॥ विजयराजगुरुमहतीं द्युति, निजगणेऽधिकबोधिनिर्दिधौ । व्रतमहाम्बुधिवर्धितचिनिधिः तदनु शासनसद्मसुदीपधिः ॥ २५ ॥ विजयमानमुनीशरजूत्ततः, त्रिजुवनेश्वरचिन्तनलाखसः । समकुचत्रपया हृदि यजिरा, मधुरिमाधरिता किमु गोस्तनी ॥ ३० ॥ विजयशधिगणेश बजूव त-गुरुपदे जनता नयतां नयन् । समयवाग्विधिजपनपेशलः, प्रथममागमदर्शक मादृशान् ॥३१॥ सौजाग्यसूरिविजयाबिन्तो यः, पट्टे तदीये गुरुराज आसीत् । यस्य प्रजावाजुणरत्नपात्रं, स्याहादतत्त्वं सविधं समेति ॥३॥ सौजाग्यसूरिशिष्येण, श्रीलदमीसूरिणा मुदा । लिखिता विजयेनेयं, गुर्वाली सौख्यदा सदा ॥३३ सतीर्थो गुणवान् धीरः, श्रीप्रेमविजयानिधः । जयति मजुरोः शिष्यः, तदर्थ विहितोद्यमः (तदर्थमयमुद्यमः) ॥ ३ ॥ १ मुनीशः अजूतु, अत्र विसर्गस्य रेफश्चिन्त्यः. २ अत्र विसर्गोपश्चिन्त्यः. ३ विसर्गयोपश्चिन्त्यः www.jainelibrary.org ९०३९ Jain Education International 2010_0 For Pate & Personal Use Only

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520