Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 496
________________ उपदेशप्रा. ॥ २३६ ॥ Jain Education International 2010_05 १ गतिवि. 482 इति द्वितीय सर्वदेवसूरिः । श्रीमद्यशो गणावनीन्द्रः, श्रीनेमिचन्द्रव्रतिपुङ्गवश्च । तत्पट्टमाकन्दमुनौ जेते, शुकोऽन्यपुष्टश्च यथा विहङ्गौ ॥ ४२ ॥ तयोः पदे श्रीमुनिचन्द्रसूरि-रत्ततो निर्मितनैकशास्त्रः । शास्त्रे न कुत्रापि तदीयबुद्धि-श्वस्खाल वी समीरणस्य ॥ ४३ ॥ भूपीठखानिव चक्रवर्ती, यतीजवन् पविकृतीर्जही यः । कदापि काये न दधन्ममत्वं, पपौं पुनर्यः सकृदारनाखम् ॥ ४४ ॥ निर्जीयते स्म क्वचनापि नायं कृतोपस गैरपि देववर्गैः । इतीव नाना जुवि विश्रुतेन, जज्ञेऽस्य पट्टेऽजितदेवसूरिः ॥ ४५ ॥ जगत्पुनानः सुमनःश्रवन्ती - रयो जटाजूटमिवेन्दुमौलेः । अमुष्य पट्टे विजयादिसिंहो –— ऽध्यासां बभूवाथ तपस्विसिंहः ॥ ४६ ॥ सोमप्रनः श्रीमणिरत्नसूरी, अमुष्य पट्टे नयतः स्म लक्ष्मीम् । इक्ष्वाकुवंशं जरतश्च बाहु-बखिस्तनूजाविव नाभिसूनोः ॥ ४७ ॥ श्री मगचन्द्र इदंपदश्री - सलामलीलायितमाततान । For Private & Personal Use Only स्तंच. ३४ ॥ २३६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520