Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 494
________________ उपदेशप्रा. संज.४ ॥२५॥ 480 महर्घ्यमाणिक्यमिवामुखीयं, पोमाणपाखकुखप्रदीपः । पट्टश्रियं श्रीनरसिंहसूरे-रखकरोति स्म समुत्रसूरिः ॥ ९ ॥ स मानदेवोऽजनि तस्य पट्टे, वाग्देवता यन्मुखपद्मसद्मा । तृप्तामृतैश्चारुवचोविलास-बलादिवोजारमिवातनोति ॥ ३० ॥ पदे तदीये विबुधानेण, स्म जूयते सूरिपुरन्दरेण । येनानिजूतः किल पुष्पधन्वा, पुनर्युयुत्सुर्विषमायुधोऽजूत ॥ ३१ ॥ तत्पट्टपङ्केरुहमानसौकाः, श्रीमान् जयानन्दविनुर्बभूव । यस्याशयोऽमात् समयोऽप्यशेषः, कुम्जोन्नवस्य प्रस्ताविवाब्धिः ॥३३॥ यदाननं चन्धति दन्तकान्ति-ज्योत्स्नायते चूयुगमङ्कतीह । वाचां विलासोऽपि सुधायते त-पदे मुनीन्यः स रविप्रनोऽजूत ॥ ३३ ॥ वर्धिष्णुयत्कीर्तिसुधार्णवेन, व्यखुम्पि नामाप्यसितादिनावैः। अर्हन्महिम्नेव जगत्यजन्यैः, सोऽनूयशोदेवविनुः पदेऽस्य ॥ ३४ ॥ प्रद्युम्नदेवोऽथ पदे तदीये, प्रद्युम्नदेवोऽजिनको बजूव । निन्दन जवं मुक्तरतिर्दवीयो-जवन्मधुर्विश्वविज्ञाव्यमूर्तिः ॥ ३५ ॥ श्रीमानदेवेन पुनः स्वकीर्ति-ज्योत्स्नावदातीकृतविष्टपेन । ॥१५॥ Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520