Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
467 जये देवपादनमस्करणायोपगतो दृष्टपूर्वमिव तं मुनिं प्रणम्य तच्चरित्रपवित्रितमनास्तशुरुकुलादि पृष्टवान् । तेन तत्त्वतो जवानेव गुरुरित्युक्ते कौँ पिधाय पाणिन्यां मैवमादिशेत्यइतावृत्त्या व्यज्ञपयत् ।। तेन प्रोचेजो जेण सुधधम्मम्मि, गविन संजएण गिहिणा वा । सो चेव तस्स जायइ, धम्मगुरूधम्मदाणा ॥१॥
___ ततस्तस्मै मूलवृत्तान्तं निवेद्य तस्य धर्मदृढतां निर्ममे । इति ॥ | चैत्यनङ्गाञ्च यदुःखं, लब्धं तस्य यः कथम् । जूयश्चैत्यविधानेन, तत्पापं विलयं व्रजेत् ॥१॥
स्पष्टः । अत्रार्थे संबन्धश्चायम्प्रादनपुर्या प्रहादनो जूपोऽजूत् । अन्यदाऽर्बुदाचखदर्शनार्थ जूपो गतः । तत्र कुमारपालेन | कारितः श्रीपार्श्वप्रजोः प्रासादो दृष्टः । तन्मध्ये रीरीमयं श्रीपार्थविम्बं जूपेन जङ्क्त्वा महेश्वरपुरतो ६ वृषनं विधाय शिवालये न्यस्तः । ततः स्वगृहे यावत्समागतस्तावद्भूपस्य देहे गलत्कुष्ठरोगः प्रातः, महावेदनाऽऽविता । तदा गङ्गादितीर्थजलेपः नापितः, परं व्याधिनं गतः। पोऽतिव्याकुलीजूतः। अन्यदा रोगशान्तिकारणं भूपेन मुनिः पृष्टस्तदा तेन गदितम्
स्वस्तिश्रियां धाम गुणाजिराम, सुत्रामसन्ताननतांहिपद्मम् । जाग्रत्प्रतापं जगतीतखेऽत्र, श्रीपार्श्वदेवं सततं श्रय त्वम् ॥१॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520