Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
475 राज्य स्वसूनवे दत्वा गुरोः पार्थे प्रव्रज्यां जगहतुः निरतिचारं संयमं प्रपाट्यान्ते तावुनौ विपद्य ब्रह्म
लोकमुपेयतुः । क्रमेणाव्ययमजरमन्नयं समस्तात्मसंपत्त्यावि वसुखं मोक्षपदं प्रापतुः । इति मङ्गलकु-18 निम्नस्य ज्ञातम् ॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने
षट्पञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५६ ॥
-
-
32NSTAGRAM
सप्तपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५७ ॥
अथ श्रीगुरुपट्टानुक्रममाहपत्रिंशत्रुणरत्नाढ्यः, सौधर्मादिपरम्परः । गुरुपट्टक्रमो शेयः, सुरासुरनरैः स्तुतः ॥१॥ स्पष्टः । गुरुपट्टश्रेणिस्तु हीरसौजाग्यकान्योक्तैस्तैरेव वृत्तैर्लिख्यते । तत्राहि
एकादशासन् गणधारिधुर्याः, श्रीइन्धनूतिप्रमुखा अमुष्य । आर्योपयामे पुनराप्तमूर्ति, रुघाः स्मरं हन्तुमिवेहमानाः॥१॥ श्रासीत्सुधर्मा गणनृत्सु तेषु, श्रीवर्धमानप्रजुपट्टधुर्यः। विहाय विश्वे सुरजीतनूज, कः स्यात् परो धुर्यपदावलम्बी ॥ ५॥
V
JainEducation intemansoK
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520