Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
473 व्यजिज्ञपत्-"प्रनो! मम सुतोऽधुना त्वत्सुतास्पर्शतः कुष्ठरोगार्तो दृश्यते, किं क्रियते?" । तदाकये | दपस्तं स्माह-"विचित्रा कर्मणां गतिः यतःHT चिन्तयत्यन्यथा जीवो, हर्षपूरितमानसः । विधिस्त्वेष महावैरी, कुरुते कार्यमन्यथा ॥१॥
अत्र मम पुच्या दोषः, न तव पुत्रस्य” इत्याश्वासितः सचिवः स्वगृहं ययौ । राज्ञा दृक्पयान्निवारिता साऽन्येयुर्विगलितमन्योः पितुरन्तिकं गत्वोवाच-"तात ! मम पुंवैषमर्पय, विशालां गतस्य तस्य 4 | मिलित्वा कलङ्कमपनयामि" राज्ञाऽनुज्ञाता सैन्यैर्वृता सा तामुञ्जयिनी प्राप । मालवाधिप आयातं जूपनन्दनं मत्वा वासगृहदानाद्यैः सच्चकार । अन्यदैषा सदनाग्रतः सरस्तीरे गतः पितृनामाकितानश्वान् । ददर्श । तेषामनुपदं स्वनृत्यान् प्रेष्य नर्तुर्ग्रहानिधानादि सा विवेद । ज्ञानाच्यासपरं तं ज्ञात्वाऽसौ समत्रमुपाध्यायं लोजनाय न्यमन्त्रयत् । जोजनार्थ तत्रायाते पाउके सा गत्रमध्ये स्वनर्तारं ददर्श ।। तान् वसनासनाद्यैः संमान्य सा कलाचार्यमुवाच-"एतन्मध्यात्त्वदाज्ञया यो जानाति स गत्रो मम कथानकमाख्यातु" । पाठकगिरा मङ्गसकुम्नस्तां पुंवेषधारिणीं निजप्रियां मत्वा सिंहादिकानां शृण्वतां स्वमुपाहादिकं प्रागुक्तं जगौ । तच्छ्रुत्वा नृपात्मजा सिंहसामन्तमवोचत्-"अयमेव मम प्रियः, अस्यान्वेषणार्थमहं पुवेषं कृत्वाऽत्रागताऽस्मि" । सिंहोऽब्रवीत्-"अयं चेत्तव नर्ता तदाऽपशङ्कितं सेव्यः" ।। | ततो राजाझया त्रैलोक्यसुन्दर्या समं स मङ्गलो विललास । एकदा सुन्दर्या प्रेरितः स मङ्गखोऽवन्ती|शमनुज्ञाप्य चम्पामयात् । राजाऽपि स्वहितुर्मुखावृत्तान्तं श्रुत्वा हृष्टोऽजाषिष्ट-"वत्से ! तव कसको
OROSCORROSORORSCOREOS
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520