Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 486
________________ 412 उपदेशप्रा. करोमि ? मुग्धजनं कूपे दिवा वरत्राकर्तनोपमं कर्मेदं न करिष्यामि" । मन्यूचे-“हे पुमते ! कमेंदन. चेन्न करिष्यसि तदा त्वां निजहस्तेन मारयिष्यामि” । ततः स बालो मतिचक्षुषा विलोक्य तं प्राह-11 ॥११॥ यदि मया त्वत्समीहितं निर्वर्तनीयमेव तदा राजा करमोचने यवस्तु मह्यं ददाति तन्ममैव दातव्यम्"। ४॥ एवमस्त्विति तपाक्यं मन्त्र्यपि मेने । अथ संप्राप्ते शुन्जे लग्ने महताऽऽम्बरेण मङ्गखेन परिणीता सा । तहस्तमोचनसमये जात्यघोटकपञ्चकादिकं तस्मै राजा प्रददौ । ततो मन्त्रिणा वध्वा समं स मङ्गलः स्वगृहं । निन्ये । दणान्तरे स मङ्गलो देहचिन्तामिषेण वासमन्दिरान्निर्ययौ । साऽपि चलचित्तं निजपतिं ज्ञात्वा ४ा पयःपात्रं गृहीत्वा तदनु प्राचलत् । देहचिन्तान्ते विचित्तं स्वपति वीदय प्रेयसी पाह- "हे कान्त ! त्वां कुधा बाधते किमु ?"। तेन ओमिति जणिते सा दासीहस्तेन मोदकान् स्वगृहादानाय्य तस्मै | ददौ । जदयता तेनास्याः स्वस्थानइत्पनायेत्युक्तं-"विशाखावारिणा झते एते मोदका न रम्यतराः" । ४ तदाकर्ण्य नृपात्मजा विस्मिताऽचिन्तयत्-"अहो ! कथमघटमानं वाक्यमेष प्रजट्पति ? (अथवाऽस्य है मातुलगृहं तत्र स्यात्)" । इति विचिन्त्य सुरनिताम्बूलं सा तस्य ददौ । पुनर्देहचिन्तामिषेण मन्दिरा-18 देष विनिर्गत्य तुरगादिकं लात्वा क्रमादवन्ति ययौ । पितरौ समायातं सुतमालोक्य गतशोकौ बजूवतुः! दा तेन पितृपयां स्वस्वरूपं निवेदितम् । | इतश्च मन्त्रिणा रात्रौ मङ्गखवेषनृतं वधूपान्ते प्रेषितं सुतं शग्यारूढं कुष्ठिनं करस्पर्श कुर्वन्तं दृष्ट्वा । सहसा वासवेश्मनो बहिर्निर्गत्य दासीमध्ये निषमा विषक्षा सा निशामगमयत् । प्रातः सचिवो नृपति ही ॥११ ॥ www.jainelibrary.org For Private Personal Use Only in Education International 2010

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520