Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 484
________________ 470 उपदेशप्रा. षट्पश्चाशदधिकत्रिशततमं व्याख्यानम् ३५६ ॥ ॥२०॥ अथ धर्मस्य माहात्म्यं दृष्टान्तेनाहI जैनधर्म समाराध्य, जूत्वा विनवजाजनम् । प्राप्ताः सिधिसुखं ये ते, श्वाघ्या मङ्गखकुम्नवत् ॥१॥ | नजयिन्यां पुर्या वैरिसिंहो चूपः । तत्र धर्मार्थी धनदत्तश्रेष्ठयजूत् । तस्य निरपत्या सत्यनामा नार्या विद्यते । साऽन्यदा पुत्रचिन्ताम्लानमुखं श्रेष्ठिनं दृष्ट्वा पप्रच- "हे नाथ ! मु:खस्य किं कारणं ?" | श्रेष्ठिना याथातथ्ये कथिते सा माह--"किमनया चिन्तया सुखैषिणा इहामुत्रसुखप्रदो धर्म एव सेव-18 नीयः" इति प्रियोदितं साधु मत्वा हृष्टः श्रेष्ठी पुष्पादिना देवपूजाद्यनेकधर्मकर्म चकार । अथ धर्मप्रजावेण तुष्टा शासनदेवता तस्मा ईप्सितवरं ददौ । सा श्रेष्ठिन्यन्यदा गर्ने दधौ । पूर्णे मासे जातस्य पुत्रस्य स्वप्नानुसारेण मङ्गलकलश इत्याख्यां तत्पिता ददौ । कलान्यासपरः स पुष्पानयनहेतवे आरामे | 8 द ब्रजन्तं स्वपितरं निवार्य प्रतिवासरं पुष्पाणि चानीय स्वयं तस्मै ददौ, जिनपूजनं स्वयं करोति कार यति च । धर्माच्यासं कुर्वतस्तस्यात्रान्तरे यजातं तन्निशम्यताम। BI चम्पापुरे महाबाहुः पार्थिवोऽनूत् । तस्य राज्ञी गुणावली । तयोः पुत्री लावण्यरसमञ्जूषा सुरूपा पद प्राप्तयौवना त्रैलोक्यसुन्दरी बनूव । तामनवद्याङ्गी विलोक्य धरापतिरिति दध्यौ-"मम वत्सायाः कोऽनु रूपो रमणो जवति?" । ततो राज्ञा निजं सुबुद्धिसचिवं समाहूयाजाणि-"मया त्वत्सुतायात्मजा Jain Education International 2010_0 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520