Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा.
तंज.२४
॥११॥
468 यदीयमूर्ति विनां समस्तं, निहन्त्यघं दृष्टिपथावतीर्णा ।
शैखेर्बुदे स्थापिततीर्थनाथः, श्रीपार्श्वदेवो वितनोति सौख्यम् ॥ ५॥ अतोऽत्रैव पुरे श्रीपार्श्वनाथस्य चैत्यं कारयित्वा तन्मध्ये श्रीपार्श्वबिम्ब प्रतिष्ठाप्य प्रत्यहं निर्दम्लेन है MI पूजा कार्या, तदा तव देहे रोगोपशमनं नविता । हे जूप ! शृणु प्रायश्चित्तविधि-तत्र श्रेष्ठबिम्बे नष्टे|
दग्धे तस्करादिहते च मूलमन्त्रस्य लई जपित्वा विम्वान्तरस्थापनेन शुध्यति । हस्तात् पतितेऽव्यङ्गे 8 दशसहस्रं जपित्वा पुनः पूजां कुर्यात् । धिहस्तात् पतितेऽव्यङ्गे सदं जपित्वा पुनः संस्कारेण शुध्यति । MI पुरुषमात्रात् पतिते प्रयत्नपूर्व सशलाके सर्वतो विशीर्ण प्रायश्चित्तं नास्ति, अयमर्थः-शलाकाजेदस्यापि ।
गुरुदोषस्वान्नव्यप्रतिमादि कर्तव्यं । स्थएिमलादिष्वप्यावाहनादिषु समाप्ते पूजाकर्मणि अविसर्जिते एव ४ देवेशे प्रमादाऽपघाते जातेऽर्चापूजादिन्यो मन्त्रान् संहृत्य सहस्रपञ्चकं जपित्वा पात्रदानं । देवोपकरणं पादेन स्पृष्ट्वा शतपञ्चकं जपेत् । सन्ध्यालोपे नीरुक् सोपवासं शतं जपेत् । सरुक् शतं जपेत् । एकाहं । देवस्यानर्चने त्रिरात्रमुपोषितः प्रत्यहं त्रिशतं जपेत् । निर्मात्यलक्षणे त्वकामान्नमस्कारायुतं जपेत् ततो त विशेषार्चा । कामतो लक्षणे लहं नमस्कारस्यावर्त्य उपवासपञ्चकं कुर्यात् । अथ निर्मायनेदाः कण्यन्ते-देवस्वं १, देवव्यं २, नैवेद्यं ३, निवेदितं । निर्मादयं ५ चेति । तत्र देवसंवन्धि प्रामादि देवस्वं १॥ श्रखङ्कारादि देवधव्यं । देवार्थमुपकल्पितं नैवेद्यं ३ । तदेवोत्सृष्टं निवेदितं ४ । बहिर्निक्षिप्तं निर्मात्यं ५। एतत्पश्चविधमपि न जित, नावखायेत्, न दद्यात्, न विक्रीणीत । दत्त्वा
__JainEducation International 2010
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520