Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 488
________________ उपदंशप्रा. 474 दादूरीजूतः" । अथ महीनुजा कुष्टकर्मकारकं तममात्यं मार्यमाणं मङ्गलो मोचयामास । श्रपुत्रः स पस्त है। संजः व मङ्गलं राज्ये स्थापयित्वा यशोजप्रसूरीणां चरणान्तिके परिव्रज्यामुपाददे। राज्यं पाखयतस्तस्य पत्म्यां I जयशेखरनामा सुतोऽजूत् । है। अन्यदोद्यानमायातं जयसिंहाख्यगुरुं सप्रियो पो नावेन प्रणम्य तद्देशनां श्रुत्वा पप्रच-"जगवन् ! केन कर्मणा मया विमम्बना प्राप्ता? देव्या च दृषणं प्राप्तं?" । सरिः स्पष्टं न्यवेदयत-"पुरा क्षितिहा प्रतिष्ठपुरे सोमचन्धाह्वः कुलपुत्रकोऽजूत् । तस्य नार्या श्रीदेवी । तस्य सखा जिनदेवानिधः श्राव-18 है कोऽभूत् । अन्यदा स जिनदेवो धनाकांक्षी देशान्तरं गन्तुकामो निजमित्रसोमचन्मस्य स्वधनं सप्तसु देत्रेषु वपनायार्पयत् । तस्मिन् गते सोमचन्धस्तद्रव्यं यथास्थाने व्ययति स्म । तत्रैव पुरे श्रीदेव्याः ६ सखी देवदत्तस्य गेहिनी नजानिधाऽनवत् । नजायाः पतिः केनचित्कर्मणा कुष्ठी जझे । अन्येद्युस्तया || से सख्याः पुरः तत्स्वरूपं निवेदितं । हास्यपरया श्रीदेव्या तस्याः संमुखं निगदितं-"हले ! त्वत्सङ्गेन । त्वत्पतिः कुष्ठी जड़े" । तदाकये जमा हृदि दोदूयते स्म । क्षणादूर्व 'वयस्ये ! मा कृथाः खेदं, मया | पू हास्येन कश्रितम्' इति प्रोच्य साऽऽह्लादिता । साधुसंसर्गतः श्रावधर्म प्राप्य क्रमात्समाधिना मृत्वा| युवां दम्पती सौधर्मे समजायेतां, ततश्युत्वा सोमचन्यजीवो नूपते ! त्वमनूः, श्रीदेव्याश्च जीवस्त्रैलोक्यसुन्दरी जझे । नवता परजव्येण पुण्यमुपार्जितं तेन नाटकेनैव नृपात्मजा परिणीता । पुराऽनया ।। हास्येनापि वयस्यायै यदत्तं तदा तस्या इह नवे तत्कसङ्कमजूत्" । ईदृग्मुनिवचः श्रुत्वा विरक्तौ तौ ॥११ ॥ USE Jain Education International 2010 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520