Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
R
उपदेशप्रा.
स्तंन.४
॥२३॥
etrtrtran
476 यशःश्रियाऽधकृतकुन्दकम्बु-र्जम्बूकुमारोऽजनि तस्य पट्टे। सपोरपि स्वस्य यतोऽजिजूति, पश्यन् हियाऽदृश्य इव स्मरोऽजत् ॥ ३॥ अखंचकार प्रनवप्रनुस्त-त्पदृश्रियं पुण्द्र श्वेन्वक्राम् । स्तेनोऽपि सार्थेश श्वाङ्गिनो यः, श्रेयःश्रियं पाप यदत्र चित्रम् ॥ ४ ॥ शग्यनवोऽजूषयदस्य पढें, सिंहासनं पित्र्यमिवावनीन्यः । कलिन्दिका मौक्तिकमासिकेव, यत्कएलपीठे विखुवत्यकुण्ठा ॥५॥ संपूरयन् कीर्तिनजोनदीजि-दिशो यशोजगणाधिराजः। व्यऋषयत्पट्टममुष्य जून-दधित्यकां दस्युरिव विपानाम् ॥६॥ संजूतिपूर्वो विजयो गुरुस्त-पट्ट श्रिया पनवयांचकार । कदम्बजम्बूकुटजावनीज-कुचं ननोऽम्नोद श्वाम्बुवृष्ट्या ॥ ७॥ स तत्सतीथ्र्योऽजनि नाबाहुः, सूरिः समग्रागमपारदृश्वा। दशाश्रुतस्कन्धत उद्दधार, वज्राकराघज्रमिवात्र कटपम् ॥०॥ श्रीस्थूलोण निजान्ववाय-स्रोतस्विनीनायककौस्तुलेन । विश्वत्रयी तद्यशसेव शोला-मसंजि तत्पट्टपयोधिपुत्री ॥५॥ पहेऽथ तस्यार्यमहागिरिश्चा-परः क्रमादार्यसुहस्तिसूरिः ।
॥३३॥
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520