Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
477 बजूवतुर्धर्मधुरं दधानी, रथे यथा सारथिकस्य रम्यौ ॥ १० ॥ श्रीमत्सुहस्तिबतिवासवस्य, श्रीसुस्थितः सुप्रतिषधसूरिः।
पदं विनेयौ नयतः स्वसदमी, क्रमं मुरारेरिव पुष्पदन्तौ ॥११॥ पूर्व तु सुधर्मस्वामिनमारल्य सुहस्तिसूरिं यावत्साधूनां निम्रन्या इत्यनिधानमासीत्, एतत्सूरियुगI खात् वितीयं कोटिकगण इति नाम बभूव, कोटिशः सूरिमन्त्रजापात् इति ।
श्रीइन्धदिन्नबतिसार्वजौम-स्तत्पट्टलक्ष्मीतिलकं बजूव । निशुम्न्यते दानिकता म येन, कसिन्दकन्येव हलायुधेन ॥ १५ ॥ श्रीदिनसूरिर्गुणरिरस्मा-त्सप्तर्षितरङ्गिरसो यथाऽऽसीत् । येनानुरागोऽवधिकालनेमिः, कबोलिनीवधनशायिनेव ॥ १३॥ सूरीश्वरः सीदगिरिः क्रमेण, व्यवासयत्तत्पनुपट्टलक्ष्मीम् । जिनस्य पादं शिरसा स्पृशन्ती, निकाय्यराजीमिव केतुवारः ॥ १५ ॥ तमोजरोवींधरजेदवन्नि-वज्रोऽथ वज्रानुरेतदीयम् । पट्ट परां प्रापयति स्म भूषां, माणिक्यकोटीर श्वोत्तमाङ्गम् ॥ १५॥ श्रीवज्रसेनसंज्ञ-स्तत्पदपूर्वाभिचूलिकादित्यः । मुखं चान्यकुखस्या-जनि च ततश्चन्धसूरिगुरुः ॥१६॥
Jain Education International 2010_03
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520