Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
HOCHORO
A
469 क्रव्यादो जवति, जुक्त्वा मातङ्गः, खङ्गने सिधिहानिः, श्राघाणे वृक्षः, स्पर्शने स्त्रीत्वं, विक्रये शबरः।
पूजायां दीपाखोकनधूपान्नादिगन्धेन न दोषः नदीप्रवाहनिर्मादृयेऽपि च । सूतकशावाशौचयोः दिपरकीययोर्न लोक्तव्यं । जुक्त्वा वाऽकामतः समुपोष्य मन्त्रसहनं जपेत् । कामतस्तूपवासत्रयं कृत्वा
मूलमन्त्रसहस्रनयमावर्तयेत् । सूनकशावाशौचयोरात्मसंबन्धिनोः सूतकिजनसंस्पर्श विहाय पृथपाकेन 8 जोक्तव्यं, अन्यथा नित्यकर्महानिः । सूतके शावाशीचे च धर्मस्थेन क्रियारतेन ज्ञानवता व्रतवता च न नित्यहानिः कार्या । यदि च नित्यानुष्ठानं नास्ति, प्रमादात्सूतकी संस्पृष्टः साधारणपाकनोजनं च कृतं, तदोपोष्य सहस्र जपेत् , कामतस्तु त्रिगुणं तदेव । अह्नि देवार्चनादिलोपे मूखमन्त्रस्यायुतं जपेत् , समु. पोष्य शतं वा जपेत्" । इत्यादिप्रायश्चित्तविधिं समाकर्य रूपाखेन त्वरितं श्रीपार्श्वदेवीको विधाय मध्ये काञ्चनमयी मूर्तिः स्थापयित्वा प्रतिदिनं बहुजक्तितः पूजा चक्रे, व्याधिः सर्वो गतः । यतः
यदीयमूर्तिनिरमापि जक्त्या, प्रह्लादनाम्ना पुरराणकेन । तस्याजयस्येव नृपस्य पार्श्वः, पामापहः स्नात्रजलेन जज्ञे ॥१॥ प्रह्लादनाचक श्वाङ्गानाजा-मन्वर्थनामाजनि यो जगत्याम् ।
प्रहादनः पार्श्वपतिः स तत्र, प्रहादनाढे व्यलसबिहारे ॥२॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने
पञ्चपश्चाशदधिकत्रिशततम व्याख्यानम् ३५५ ॥
S
NAGARICK
SAUGOS
____JainEducation international 2010
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520