Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 485
________________ 471 दत्ताऽतः परं त्वया न वाच्यं” । अथ गृहं गत्वा सचिवोऽचिन्तयत्-"रतितुल्या राजपुत्री, मम || सुतस्तु कुष्ठी, तदेतयोर्योगं जानन्नहं कथं करोमि ?" । इति चिन्तयन् स्वधियैव खब्धोपायो धीसखो। गोत्रदेवीं समाराधयामास । साऽपि प्रत्यदीयोवाच-"जो मन्त्रिन् ! तवाङ्गजस्य कर्मोद्भूतकुष्ठरोग-1 क्योऽशक्यः, अवश्यमेव हि नोग्यं कर्म नुज्यते, तथापि नवत्कार्यसिख्यर्थ पुरीघारेऽश्वरदकनरान्तिके यः शीतार्तोऽग्निसेवनपरः कुतोऽप्यानीय त्वनक्तितुष्टया मयाऽऽनेष्यते, स बालो मन्त्रिन् ! त्वया | ग्राह्यः" । इत्युक्त्वा देवी तिरोदधे । सचिवः सर्वविवाहसामग्री प्रगुणीचकार । अश्वपालनरमाकार्य, * समादिदेश-"यः कश्चिद्वालो नवदन्तिकेऽन्येति स प्रचन्नं ममान्तिके समानेयः" । देवताऽपि विशा-18 लायां गत्वा पुष्पाण्यानीयारामान्निजगृहे गवतस्तस्य मङ्गलकलशस्यान्तरिक्षस्थितोवाचै-"श्रयं बाखकोऽन्यकन्यां नाटकेन परिणेष्यति। तच्छ्रुत्वा विस्मितः स गृहं ययौ । वितीयदिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत्-"अद्याहं सदनं प्राप्तो व्योमवाणी पितुः कथयिष्यामि" । यावदिदं चिन्तयति ताव-2 चम्पापुरीनिकटाटयां देव्या स मुक्तः । तत्र घ्रमन्नश्वपाखान्तिके श्रागतः । तैरश्वपालैोपयित्वाऽमा-131 र त्यस्यार्पितः । स तं देवकुमारानं दृष्ट्वा हृष्टः विजने स्थापयामास । एकदा तेन सचिवः पृष्टः-"तात! कुतो मम वैदेशिकस्य गौरवं विधीयते ? कथं च विजने रहितोऽई" । सोऽपि तस्मै "कपटेन चम्पा-12 पुराधिपस्य त्रैलोक्यसुन्दरी पुत्रीं त्वं परिणीय कुष्ठेन पीमिताय मत्पुत्राय तां नृपाङ्गजां दद्याः, तदर्थ त्वमत्रानीतः" इति स्वाभिप्रायं न्यवेदयत् । तत् श्रुत्वा मङ्गख उवाच-"कुखकलङ्ककृदकृत्यमहं कथं ___JainEducation International 2010_05 For Private Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520