Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 479
________________ 465 श्रादिप्रनोदक्षिणदिग्विनागे, सहस्रकूटे जिनराजमूर्तीः । सौम्याकृतीः सिधततीनिलाश्च, शत्रुञ्जयस्थाः परिपूजयामि ॥२॥ आदिमजोर्वक्त्रसरोरुहाच्च, विनिर्गतां श्रीत्रिपदीमवाप्य । यो घादशाङ्गी विदधे गणेशः, श्रीपुरमरीको जयतालिवानौ ॥ ३ ॥ चउद्दसाणं सयसंखगाणं, बावन्नसहियाण गणाहिवाणं । सुपाउना जच विराजमाणा, सत्तुंजयं तं पणमामि निच्चं ॥४॥ श्रीसूर्यदेवेन विनिर्मितस्य, श्रीसूर्यकुएमस्य जलप्रनावात् । कुष्ठादिरोगाश्च समे ह्यनश्यन् , नरोऽनवत् कुर्कुटतां विहाय ॥ ५॥ विश्वत्रयोद्योतकरा गुणाखया, महर्यमाणिक्यसुकुक्षिधारिका । मतङ्गजस्था मरुदेवमातृका, विराजते यत्र गिरौ विशेषतः ॥६॥ यत्रैव शैखे खलु पञ्च पाएमवा, युधिष्ठिराद्या विजितेन्धियाश्च । कुन्त्या समं विंशतिकोटिसाधुभिः, सार्ध शिवचि समाससादिरे ॥७॥ नमिविनमिमुनीन्यावादिसेवापरौ यौ, गगनचरपती तौ प्रापतुर्मोक्षखदमीम् । विमलगिरिवरे वै कोटियुग्मर्षिनिश्च, सह हि विमलबोधिप्राप्तिपुष्ट्येकहेतू ॥७॥ विमलगुणसमूहैः संनृतश्चान्तरात्मा, स्वपदरमण नोक्ता दर्शनशानधर्ता । HOROSCOSOROSOSAKOS Jain Education International 2010-05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520