Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
468
उपदेशप्रा. 18 शृणोति श्रद्दधाति च, चेसणायाः पुरो नित्यं तं बौछ प्रशंसति । बौघाचार्यस्तु नित्यमिg कपटवृत्ति संज. २५
करोति, तद्यथा-तेन स्वशिष्या इति शिहिताः ‘यदाऽहं प्रत्यूषादिकाखे उन्नो गर्भगृहे तिष्ठामि तदा । युष्मानिर्मदर्शनार्थ समेतानां नृपादीनां कथनीयम्-अस्मद्गुरुस्तु सदा स्वर्गे गचति इन्धादीनां धर्म-14 वार्ताज्ञापनाय, तदनु समेति" । अन्यदा नृपस्तत्र गतो गृहमध्ये गुरुमदृष्ट्वा शिष्यान् पप्रन्छ । तेऽप्याहुः-12 "गुरुयॊममार्गेण स्वर्गाधिपपार्चे गतः”। ततो नृपश्चेक्षणायै तपार्ता निवेदयामास । परं चेक्षणा तु
आजन्म श्रावककुलोत्पन्नत्वात्तमुक्तं न श्रश्वत्ते । एकदा नृपो बलात्कारेण राही सार्थे गृहीत्वा गुरुगृहे - 18/ समेतः तदा चेक्षणयाऽपि स्वसेवका उक्ताः यदा वयं बौद्यगृहे स्थिति कुर्मस्तदा यथा नृपो न वेत्ति । है तथा बौघालयमग्निज्वालासमन्वितं विधेयम् , पश्चान्नागतो वह्निर्मोच्यः । अथ दम्पती बौघशिष्यम-131
खात् गुरोः स्वर्गमनं श्रुत्वा तत्र किञ्चित् स्थितौ । तदा राझी नृपं प्राह-“हे स्वामिन् ! अद्यात्र तिष्ठावा-| 18/वां स्वर्गादवतरतां गुरूणां स्वरूपं पश्याव" । श्रोमित्युक्त्वा नृपस्तत्र यावत् स्थितस्तावदग्निज्वालया जय-|
नान्तो विह्वलो गुरुर्गुप्तस्थततः शीघं निःसृत्य सखजो न्यग्मुखो बहिराययौ । तदा नृपेण पृष्टम्-8 P“यूयमद्य स्वर्गता न वा?" । स पाह-"अद्य तु नाहं गतः, नित्याच्यासाविष्यैः स्वर्गमनं प्रोक्त
मस्ति" । ततः सजायॊ नृपो गृहे गतः । परं तस्य चित्तमनेकविकपमयं जातं । ततो नृपो राझी पप्रच"किमिदं जातं अकस्मादयुपत्रवः कुतो निःसृतः श्रतस्त्वया कारितोऽयं ज्ञायते" । साऽऽह"स्वामिन् ! एवेकं ज्ञातम्
॥१५॥
___ JainEducation international 2010
For Private Personal use only
www.jainelibrary.org

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520