Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपप्रा .
संत्र.४
HASSAS
॥१६॥
462 कामरागस्नेहरागा-वीपत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , मुरुन्जेद्यः सतामपि ॥ १॥ अन्यदा नृपेण बौद्यगुरुर्बोजनाय निमन्त्रितः । तदा बौद्यगुरूपानही राहया सेवकपार्थादानाट्य तचर्मखएमान् सूदमान् कृत्वा शाकादिजव्येषु चर्मचूर्ण बन्नं निहितं । बौछगुरुणा सुस्वादमध्ये न किञ्चिज्ञातं । ततो गृहचसनसमये उपानहावीदयान्वेषिते, तथापि नाप्ते । तदा चेक्षणया नृपः प्रोक्तः-18 “स्वामिन् ! युष्मशुरुर्कानी न वा ? यदि ज्ञानी तदा किमन्वेषणं कारयति? यदि चाज्ञानी तदाऽधुना है नुक्कं पक्वान्नादि तन्नामापि न स्मृतिपथमेष्यति, श्रतो हे नृप! किमिदं दाम्जिका विदन्ति ! जैनगुरव एव समस्तविचारदक्षाः सन्ति" । ततः स विषयः स्वगृहं गतः । श्राकण्ठं यावद्भुक्तं, तेन वमनं, जातं, तन्मध्ये चर्मखएमान् वीक्ष्य नृपाय ज्ञापितं बौधेन । राजा पाह-“मत्कारितनोजनमध्ये न किमपि ध्येयं" । तघार्ता पल्यै ज्ञापिता । साऽऽह-"युष्मशुरुानिनाम्ना पूज्यते, एतावन्मात्रमपि न | जानाति ?" । तच्छुत्वा नृपो मौनं चकार।
अथ नृपश्चेक्षणां स्वमतषिणी ज्ञात्वा तदवसेपनिवारणाय स्वसेवकान् पाह-"यूयं प्रेतभितो , मृतबालशवमेकं तत्कालीनमानीय सूपकाराय दत्तं" । तैस्तथा कृतं । नृपेण तद्वालमांसादिना दीरादिकं । कारितं । ततोऽनुचरा जैनमुनीनामाकारणाय प्रेषिताः । चेझणयाऽप्यनुमानेन किञ्चिज्ज्ञात्वा नृपः पृष्टः-15 "स्वामिन् ! अद्यौत्सुक्यचलचित्तमस्ति ?" । नृपः प्राह-"राष्ट्रादिचिन्तया, नान्येन कारणेन" । ततो
VAATA
॥११६॥
SUOSX
Jain Education International 2010-11
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520