Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
443 जाणोत् । ततस्तामर्धमश्मितां मुक्त्वा घ्रातरं वन्दितुमागात् । मुनिरपि गुर्वन्तिकं गन् चातुः करे घृत-18
पात्रं दत्तवान् । दूरं गत्वा स्वजना मुनिं नत्वा नत्वा स्वस्थाने जग्मुः । नमात्मा जवदेवस्तु बाटयक्रीमा
दिवानिः प्रवर्तकं मुनिमनुजग्मिवान् । सबान्धवं तं मुनिं दृष्ट्वा ते मुनयो विस्मिताः प्रशशंसुः-"यो । ग जवदेव एवंविधे वयसि प्रव्रजति” । ततो जवदत्तो गुरुं नत्वा व्यापयत्-"ममैष बन्धुर्नवदन्तिके 31
दीक्षार्थमागतोऽस्ति” । गुरुणा पृष्टः-"त्वं किं व्रतार्थ्यसि ?" । तेन चिन्तितं-"ममाग्रजो मा मृषाद नाषी नवतु" । इति ध्यात्वा तेनोक्तं-"जगवन्नहं दीक्षार्थमागतोऽस्मि" । ततो गुरुणा दीक्षितः ।।
स्वजनास्तं गृहीतव्रतं ज्ञात्वा प्रत्यावर्तन्त । अथ बन्धूपरोधेन व्रतं पालयति सः, परं नागिला हृदयान्न 15 मुञ्चति योगीन्धः परमात्मानमिव । ततः कियघर्षानन्तरं नवदत्तो मुनिरनशनेन कादं कृत्वा सौधर्मे 4
सुरोऽनवत् । ततो जवदेषोऽचिन्तयत्-"अहो नवदत्ते स्वर्गते किं मे बतायासेन ! धिग्मम जीवितं, यतः प्राणप्रियामर्धमएिमतां त्यक्त्वाऽऽगतोऽस्मि, अथ तत्र यामि" । इति विचिन्त्य संयमानष्टमनाः स्वनगरकाननचैत्येऽगात् । तत्र चैत्ये एकया स्थविरया साकं किश्चिकृयामेकां स्त्रियं दृष्ट्वा तां पाच“हे वृक्षे ! अत्र नगरे नवदेवप्रियाया नागिखायाः कुशलमस्ति ?" । सैव नागिला तं जवदेवं विज्ञाय बनापे-"जो मुने! त्वं नागिलापतिरसि ?" । तेनोक्तं-"स एवाई, घ्रातरि स्वर्गते जोगोत्सुक इहागतोऽस्मि, अतस्त्वया तस्याः स्वरूपं वाच्यं" । ततः सा पाह-"जो महात्मन् ! साऽहं नागिखा, मम
___JainEducation international 2010
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520