Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
446 उपदेशप्रा. गवाक्षस्थः प्राग्नववन्धुं मुनि वीदय वीदय मुमुदे । तदन्य% गत्वा स स्नेहकारणं पाच । ज्ञानिना स्तंच. २४
18 सर्व पूर्वस्वरूपं प्रोक्तं । तच्छ्रुत्वा व्रतेनुः पित्रोरनुज्ञामप्राप्तः खिन्नः पौषधागारे षष्ठस्य पारणकमाचा॥२०॥
म्लेन व्यधात् । | इति घादश वर्षाणि, जूत्वा जावतो व्रती । विद्युन्मालीत्ययं ब्रह्म-लोकेऽजूनासुरः सुरः ॥१॥ | जूयोऽपि श्रेणिकेन पृष्टः स्वामी नाविस्वरूपं तस्य प्राह-"श्रतो दिनात्सप्तमे दिने एष सुरश्चयुत्वा-1
शत्रैव पुरि धारिण्या-मृषनश्रेष्ठिनः सुतः। जम्बूनामावसर्पिण्यां, नावी चरमकेवली ॥१॥ | al अथ स देवः शुलक्षणे धारिणीकुक्षितः सुतत्वेनोत्पन्नः। तस्य पितरौ जम्बूरिति ख्याति चक्रतुः ।।
अथ स यौवनोन्मुखो जातः । एकदा वैतारगिरौ श्रीसुधर्मास्वामी समवसृतः । तं नन्तुं जम्बूकुमारो । गतवान् । यथास्थानं स्थित्वा गुरोर्गिरमुज्ज्वलां पीत्वा निजधाम्नि समागबन् गोपुरे शत्रुमारणार्थ कृत-2 चक्रयंत्रशिलादीन वीदय दध्यौ-"कदाचिदेतन्मारणचक्रादिकं ममोपरि पतति तदाऽकृतधर्माऽहं प्रेत्य गहामि । अतो गणनृत्पाद्ये प्रथमं यावजीवं ब्रह्मचर्य व्याघुव्य गृह्णामि” । ततश्चिन्तितं सफलं कृत्वा स्वधाम जगाम, पितरौ नत्वा व्यजिज्ञपत्-"अहं युष्मन्निदेशेन दीदां श्रीसुधर्मतो गृह्णामि” इतिका-2 लकूटबटानिनां गिरमाकर्ण्य पितरावपत्यस्नेहमोहितौ प्रव्रज्यामुष्करत्वादिवर्णनं चक्रतुः । अनेकप्रत्युत्तरदानेन तेन तौ निरुत्तरीकृतौ पुनरूचतुः-“हे पुत्र ! पूर्व त्वदर्थ निमन्त्रिताष्टकन्यापाणिग्रहणं कृत्वाs- ॥ स्मन्मनोरथं पूरय" । वधूनां प्रेमबन्धबद्धः कायं प्रयास्यतीति तान्यां निश्चितम् । श्रथ जम्बूम
JainEducation International 201I
L
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520