Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
456 उपदेशप्रा. धनान्यां प्रोक्तं-"जोः प्रद्युम्न ! त्वमिमां कन्यामुषह" । सोऽवक्-"नेदं युक्तं, जानुकुमाराय दीयता"। संज.
..इतस्यैतादृशं साहसं वीदयानेके खगजूपाः स्वाः स्वाः कन्याः प्रद्युम्नाय दः। ॥१३॥ " तत एकदा जीर्णावस्थां नामां वीदय किं तव मुखमिति कृष्णः पप्रच्छ । सा जगौ-“प्रद्युम्नतुड्यं ।
सूनुमहमिलामि" । कृष्णोऽवक्-"तव चिन्तां हरिष्ये” । ततः कृष्णेन चतुर्थतपसाऽऽराधितो हरिण-13 गमेषी चिन्तितपुत्रसिजिदं हारं दत्त्वा तिरोदधे । हारप्राप्तिस्वरूपं विज्ञाय प्रद्युम्नो जाम्बूवती मातरं र नामातुभ्यां विधाय विद्यया हरेहे प्रैषीत् । हरिस्तस्कएठाञ्चितं हारं कृत्वा तां बुलुजे । तदा दैवाहिवश्च्युतः कश्चित्सुरस्तस्याः कुदाववातरत् । ततः सा जाम्बूवती हृष्टा स्वगृहं ययौ । तदनु जामा जोगार्थ-13
मागता । कृष्णो दध्यौ-"अहो ! श्यं स्त्री नोगतृषिता पुनरागता, स्त्रीषु कामोपशान्तिर्नेति सत्यं" । द एवं ध्यात्वा हरिस्तां रेमे यदा तदा प्रद्युम्नो जम्नामतामयत् । तेन कुब्धः कृष्णस्तां जगौ-"तव पुत्रो ।
(जीरुः) चविष्यति" । प्रातर्जाम्बूवतीकण्ठे तं हारं वीदय कृष्णो दध्यौ-"नूनं रात्रौ प्रद्युम्ननिर्मितप्र-13 पञ्चोऽयं दृश्यते।
क्रमाजाम्बूवती पुत्रं शाम्बाख्यमसूत । जामा नीरुकं पुत्रमसूत । एकदा लामा कृष्णं जगौ-"मत्पुत्रं
शाम्बो नीषयति सदा"। ततः कृष्णेन जाम्बवत्याः पुरः प्रोक्तं-"त्वत्पुत्रः शाम्बोऽन्यायी भूयते" । 18 साऽवक्-“मत्पुत्रो नयी विद्यते” । कृष्णो जगौ-"आवां विलोकयिष्यावः" । ततः कृष्ण बाजीररूपं
जाम्बूवती चालीरी रूपं कृत्वा दधिविक्रयबलेन चलतः। पुरीधारे शाम्बस्तावालोक्याजीरी प्रत्याह
___JainEducation International 2010_00
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520