Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 441
________________ Jain Education Internat२० ३४ 427 अष्टचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४८ ॥ प्रत्येक बुधाश्चत्वारः, ते समकालं स्वर्गच्यवनदीक्षोपादान केवलज्ञानमहानन्दजाजो बभूवुः, तेषां स्वरूपमाद 1 तत्रादौ वृष वीक्ष्य, प्रतिबुद्धस्य धीनिधेः । करकएकुमही जाने - श्चरितं वच्मि तद्यथा ॥ १ ॥ चम्पाय दधिवाहननूपस्य राज्ञी पद्मावती अन्तर्वली बनूव । तऊर्जानुजावत इति दोहदो जातः यदं कृतनृपनेपथ्या धरानृता धृतछत्रा पट्टेनस्कन्धमाश्रिता विहरामि श्रारामादिषु । तदपूर्ती सा कृष्णपक्षेन्दुवत् कार्यं दधौ । तत्कारणं नृपेण पृष्टं सा स्ववाञ्ामाह । ततो भूपस्तया साकमिनमारुह्य स्वयं तदुपरि उत्रं दधत् रम्यमारामं जगाम । तदा नव्यजीमूते वर्षति जलसङ्गाद्भूमेर्गन्धः प्राकुरभूत् । तं गन्ध| माधाय मदोन्मत्तः करी कान्तारं प्रत्यधावत् । श्रङ्कुशादिनिस्ता मितोऽपि गमनान्न न्यवर्तत । तदा दुःखार्तो भूपो देवी मूचे - " अयं दूरे वटो दृश्यते तस्याध एष गजो गन्ता तदा वटशाखां गृह्णीयास्त्वम्, श्रहमपि ग्रहीष्ये, ततो गजं हित्वा निजपुरं यास्यावः” । ततो वटस्याधो गजे गते शीघ्रं दमापस्तल्वाखामाजम्ब्योदतरत् सा तु तद्ब्रहणाय नासमजूत् । ततो नृपो विखपन् दन्तिपदानुसारेण चम्पां ययौ । गजः पिपासावशो महारण्ये एकं सरोऽविशत्, तदा लब्धलक्ष्या सा उत्ततार, सरस्तीर्त्वा पुलिनोद्देशमागत्य दध्यौ - "पूर्वकर्मनिरतर्किताऽऽपदापतिता, रोदनेन सप्त कर्माणि दृढबन्धनानि स्युः, अतोऽरण्य निस्तर For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520