Book Title: Updesh Prasad Part_4
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
42) वीरकम्बां संहारेण त्रामयित्वा पुरोवर्तिसर्वतरुशिरांस्यपातयत् । मन्त्रिणोचे-“मूषकोऽपि ढंकनिकापातने 8 शक्तः, न तूचरणे” । ततः श्वेतकणवीरकम्बया संख्या चामितया तानि तरुशिरांसि स्वस्थाने योजितवान् । तीदय चमत्कृतेन मन्त्रिणा राजा विज्ञप्तस्तत्सामर्थ्य । ततः स जीतो बललषमेत्य नत्वा स्तुत्वाऽऽह-“मदपराधसहस्रं दमस्त्र, वालावज्ञया न क्रोधं पितर आवहन्ति"। इति श्रुत्वा मुनिःस्माह| "यद्यात्मानं जैनधर्मे निधेहि तदा सुखं स्यात्" इतिमुनिवचसा स जैनधर्म प्रपन्नः । श्रीसङ्घमहामहेन श्रीरैवतगिरितीर्थयात्रा विहिता ॥ बखजयशोजौ, शासनस्य प्रज्ञावको । जातौ तौ प्रत्यहं वन्दे, स्तौमि चक्तिगुणाञ्चितः ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ चतुर्विशे स्तम्ने षट्
___ चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४६
सप्तचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४ ॥
अथ सुखनवोधिस्वरूपमाहहै। लोनिता बहुजिोगः, पित्रादिनिर्निरन्तरम् । धर्मप्राप्तिं समीहन्ते, ते स्युः सुखजबोधिनः ॥ १।
१ वैपरीत्येन वामन्नागेनेति यावत् २ प्रदक्षिणेन ।
Jain Education International 2016
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520