Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 496
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतर्थ पर्व | चतुर्थः सर्गः श्रीअनन्तनाथजिनचरितम् । ॥४११॥ यथा क्रीडासु बालानां खेच्छया कोऽपि बालकः। नृपायते तथा मूढः सोऽपि स्वामीयते स्वयम् ॥१५१॥ प्रतिपन्नः कदाऽस्माभिः स्वामित्वेन स दुर्मदः । इष्टं वचःप्रमाणं चेदिन्द्रीभवति किं न सः ॥ १५२॥ प्राज्यराज्यबलेनाद्य सोझो मयि समागतः। 'तिमिस्तटे वेलयेव मरिष्यति न संशयः॥१५३॥ गच्छानय रणाय स्खं स्वामिनं दण्डकामिनम् । तस्य प्राणैः सहादास्ये दासीमिव हठाच्छ्रियम् ॥ १५४॥ स एवमुक्तः पुरुषोत्तमेन रुषितो ययौ । सर्वच मधवेऽशंसद् दुःशंसमपि तद्वचः॥१५५॥ शाङ्गिणो वाचिकेनोच्चैः श्रुतमात्रेण तेन च । स्तनितेनेव शरभः 'संरम्भं विदधे मधुः ॥ १५६ ॥ सोऽवादयत् क्षणाद् यात्रामेरी भैरवभाऋतिम् । श्रूयमाणां खेचरीभिः पिधाय श्रवसी भिया ॥ १५७॥ राजभिर्बद्धमुकुटैर्महावीर्यैर्महाभटैः। सेनानीभिरमात्यैश्च सामन्तैरपरैरपि ॥ १५८॥ सैनिकै रणशौण्डीरैः खस्य मूर्त्यन्तरिवं । समावृतः स प्रतस्थे मायारूप इवामरः ॥ १५९ ॥ युग्मम् ॥ नाजीगणद् दुर्निमित्ताशकुनानि स दोर्मदी । कालपाशैरिवाकृष्टो देशसीमां द्रुतं ययौ ॥१६॥ पारापतपणीवागात् तत्कालं तत्र शायपि । सोम-सुप्रभसेनानीसेनाभिः परिवारितः॥१६१॥ आशूपविश्य करभान् रभसादुभयोरपि । वर्माण्याददिरे सैन्यैर्धनूंष्यास्फालितानि च ॥ १६२ ।। उड्डीनमुच्चकैः काण्डमकाण्डे प्रलयप्रदम् । रक्षःकुलमिव व्योमन्यपानसमुत्सुकम् ॥ १६३ ।। १ मत्स्यः । * पुरुषः परुषं रु° संवृ०॥ २ संदेशेन । ३ कलभः । ४ कोपम् । भाकृतिम् मु०॥ ५ भयङ्कर|भाकारध्वनिस् । ६ कौँ। • युद्धकुशलः। °व । पराव० संवृ.॥ ८ पारापस:-कपोता, 'पारेवु' भाषायाम् । १°पवेश्य संवृ० का.. वारम् । १. बधिरपानोपनम् । ॥४११॥ Jain Education Interne For Private & Personal Use Only T w w.jainelibrary.org.

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574