Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
बहिः कथश्चिद यद्येतत् प्ररोच्येत तथापि हि । नयग्रोधं फलमिव मध्ये कृमिकुलाकुलम् ॥ ३७३॥ रुजा लुम्पति कायस्य तत्कालं रूपसंपदम् । महासरोवरस्येव वारि सेवालवल्लरी ॥ ३७४ ।।... शरीरं श्रथते नाऽऽशा रूपं याति न पापधीः । जरा स्फुरति न ज्ञानं धिक् खरूपं शरीरिणाम् ॥ ३७५ ॥ रूपं लवणिमा कान्तिः शरीरं द्रविणान्यपि । संसारे तरलं सर्व कुशाग्रजलबिन्दुवत् ॥ ३७६ ॥ अद्यश्वीनविनाशस्य शरीरस्य शरीरिणाम् । सकामनिर्जरासारं तप एव महत्फलम् ।। ३७७॥ इति संजातवैराग्यभावनः पृथिवीपतिः। प्रव्रज्यां खयमादित्सुः सुतं राज्ये न्यवीविशन ॥ ३७८॥ गत्वोद्याने सविनयं विनयन्धरसूरितः । सर्वसावद्यविरतिप्रधानं सोऽग्रहीत तपः॥ ३७९॥
महाव्रतधरस्यास्य दधानस्योत्तरान् गुणान् । ग्रामाद् ग्रामं विहरतः समतैकाग्रचेतसः ॥ ३८॥ गाढानुरागबन्धेन सर्व प्रकृतिमण्डलम् । पृष्ठतोऽगात् करिकुलं महायूथपतेरिव ॥ ३८१ ॥ युग्मम् ॥ निःकषायमुदासीनं निर्ममं निष्परिग्रहम् । तं पर्युपास्य षण्मासान् कथश्चित् तत्यवर्तत ॥ ३८२॥ कृतषष्ठः पारणाय प्रविष्टो गोचरेऽन्यदा । लेमे चीनककूरं स साजातक्रमभुक्त च ॥ ३८३॥ भूयोऽपि षष्ठभक्तान्ते तथैव कृतपारणात् । व्याधयोऽस्य ववृधिरे संपूर्णादिव दोहदात् ।। ३८४ ।। कच्छूशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्त वर्षशतानि सः॥ ३८५ ॥ दुःसहान् सहमानस्य तस्याशेषपरीषहान् । उपेयनिरपेक्षस्य समपद्यन्त लब्धयः॥ ३८६॥
१ अभिप्रेतं भवेत् । * ग्रोधफ संवृ०॥ २ अद्य वा श्वो वा अयश्वीनः । ३ समतकानं चेतो यस्य तस्य । नास्त्ये।। तत् पदं 'का.' आदर्श । चरं मुनिःले संवृ० का॥ ४ अजायास्तकेण सहितम् । ६ उपाय मु०॥ उपेयम् फलम् ।
Jain Education Internet
For Private & Personal use only
www.jainelibrary.org,
Loading... Page Navigation 1 ... 569 570 571 572 573 574