Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टिशलाका
पुरुषचरिते महाकाव्ये
||४४८ ||
Jain Education In
ऊचे सनत्कुमारोऽपि स्मितविच्छुरिताधरः । इयं हि कियती कान्तिरङ्गेऽभ्यङ्गतरङ्गिते १ ।। ३५९ ॥ इतो भूत्वा प्रतीक्षेथां क्षणमात्रं द्विजोत्तमौ ! । यावन्निर्वर्त्यतेऽस्माभिरेष मजनकक्षणः ॥ ३६० ॥ विचित्ररचनाकल्यं भूरिभूषणभूषितम् । रूपं पुनर्निरीक्षेथां सरलमिव काञ्चनम् ॥ ३६१ ॥ aasaनिपतिः स्नात्वा कल्पिताकल्पभूषणः । साडम्बरः संदोऽध्यास्ताम्बररत्नमिवाम्बरम् ॥ ३६२ ।। अनुज्ञाती ततो विप्रौ पुरोभूय महीपतेः । निदेध्यतुश्च तद्रूपं विषण्णौ दध्यतुश्च तौ ॥ ३६३ ॥ क तद्रूपं क सा कान्तिः क्व तल्लावण्यमप्यमात् । क्षणेनाप्यस्य मर्त्यानां क्षणिकं सर्वमेव हि ॥ ३६४ ॥ नृपः प्रोवाच तौ कस्माद् दृष्ट्वा मां मुदितौ पुरा १ । कस्मादकस्मादधुना विषादमलिनाननौ ९ ॥ ३६५ ।। ततस्तावूचतुरिदं सुधामधुरया गिरा । महाभाग ! सुरावावां सौधर्मस्वर्गवासिनी ॥ ३६६ ॥ मध्येसुरसभं शक्रचक्रे त्वद्रूपवर्णनम् । अश्रद्दधानी तद् द्रष्टुं मर्त्यमूर्त्त्याऽऽगताविह ॥ ३६७ ॥ शक्रेण वर्णितं या वाद्यगेव पुरेक्षितम् । रूपं नृप । तवेदानीमन्यादृशमजायत ।। ३६८ ॥ अधुना व्याधिभिरयं कान्तिसर्वस्वतस्करैः । देहः समन्तादाक्रान्तो निःश्वासैरिव दर्पणः ॥ ३६९ ॥ यथार्थमभिधायेति द्राक् तिरोहितयोस्तयोः । विच्छायं खं नृपोऽपश्यद्धिमग्रस्तमिव द्रुमम् ॥ ३७० ॥
सोऽचिन्तयच्च धिगिदं सदा गर्दैपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूच्छा तुच्छबुद्धयः || ३७१ || शरीरमन्तरुत्पन्नैर्व्याधिभिर्विविधैरिदम् । दीर्यते दारुणैर्दारु दारुकीटगणैरिव ॥ ३७२ ॥
१ विचित्ररचनया सज्जीभूतम् । २ कम्पितानि नेपथ्यानि च भूषणानि च यस्य । ३ सभाम् । ४ सूर्यः । ५ अबडोकमाचक्रतुः । ६ चिन्तयामासतुः । ७ रोगस्थानम् । ८ काटकीटसमूहैः ।
For Private & Personal Use Only
चतुर्थ पर्व
सप्तमः
सर्गः
श्रीसनत्कु
मारचक्रि
चरितम् ।
॥४४८ ॥
www.jainelibrary.org.
Loading... Page Navigation 1 ... 568 569 570 571 572 573 574