Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टि
शलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व सप्तमः
सर्ग: श्रीसनत्कुमारचक्रि
॥४४७॥
चरितम्।
खपुरीव धनापूर्ण नगर हस्तिनापुरम् । कृत्वा कुबेरोऽथ ययौ विसृष्टश्चक्रवर्तिना ॥ ३३२॥ राजभिर्बद्धमुकुटैः सामन्तैरपरैरपि । तस्याभिषेको विदघे खसंपद्वल्लिसारणिः ॥ ३३३ ।। अभिषेकोत्सवात् तस्याभूत पुरं हस्तिनापुरम् । द्वादशाब्दी दण्डशुल्कभटवेशादिवर्जितम् ।। ३३४ ॥ स चक्री पालयामास पितेव विधिवत् प्रजाः। महाऋद्धिः शक्र इव करादिभिरपीडयन् ॥ ३३५॥ न समोऽस्य प्रतापेन यथा कश्चिदजायत । यथैवाप्रतिरूपेण रूपेणापि जगत्रये ॥ ३३६ ॥
तदानी च सुधर्मायां रत्नसिंहासनस्थितः । शक्रः सौदामनीं नाम नाटकं नाटयनभूत् ।। ३३७॥ अनवद्येन रूपेण सर्वरूपाभिभाविना । विसापयन् दिविषदस्तत्पर्षदि निषेर्दुषः॥३३८॥ देहप्रभाभिस्तिरयस्तेजांस्यखिलनाकिनाम् । ऐशानकल्पादभ्यागात् संगमस्तत्र चामरः ॥ ३३९ ॥
. ॥युग्मम् ।। गतेऽथ तस्मिन् पप्रच्छुः शक्रमेवं दिवौकसः । अस्य लोकोत्तरं तेजो रूपं चानुपमं कथम् ॥ ३४०॥ शक्रोऽप्यशंसदेतेन प्राग्जन्मनि कृतं तपः । आचामाम्लवर्धमानं तेनेमे रूपतेजसी ॥ ३४१॥ किमन्योऽपीदृशः कोऽपि विद्यतेऽत्र जगत्रये । इति भूयोऽमरैः पृष्टः सौधर्मेन्द्रोऽब्रवीदिदम् ।। ३४२॥ राज्ञः सनत्कुमारस कुरुवंशशिरोमणेः। यद्रूपं न तदन्यत्र देवेषु मनुजेषू च ॥ ३४३ ॥ इति प्रशंसां रूपस्याश्रद्दधानावुभौ सुरौ । विजयो वैजयन्तश्च पृथिव्यामवतेरतुः ॥ ३४४ ॥
सर्वरूपतिरस्कारिणा । २ निषण्णान्। ३ भाच्छादयन् । * °नाम्। ईशा का.॥ नास्त्येतत् पर्व 'संवृ० 'का.' इत्यादर्शयोः॥ °षु वा ॥ का.॥
॥४४७॥
JainEducation
a
l
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 566 567 568 569 570 571 572 573 574