Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व ससमा
सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
॥४४९॥
कफविघुइजल्लमलविष्टामांस्तथा परम् । सर्वमप्यौषधिरिति नामतः सप्त लब्धयः॥३८७ ॥
अत्रान्तरे सुरपतिः समुद्दिश्य दिवौकसः । हृदि जातचमत्कारश्चकारेत्यस्य वर्णनम् ॥ ३८८।। चक्रवर्तिश्रियं त्यक्त्वा प्रज्वलत्तृणपूलवत् । अहो! सनत्कुमारोऽयं तप्यते दुस्तपं तपः॥ ३८९॥ तपोमाहात्म्यलब्धासु सर्वास्खपि हि लब्धिषु । शरीरनिरपेक्षोऽयं स्वरोगान्न चिकित्सति ॥ ३९॥ अश्रद्दधानौ तद्वाक्यं वैद्यरूपधरौ सुरौ । विजयो वैजयन्तश्च तत्समीपमुपेयतुः॥ ३९१ ॥ ऊचतुश्च महाभाग! किं रोगैः परिताम्यसि । वैद्यावावां चिकित्सावो विश्वं खैरेव मेषजैः॥३९२॥ यदि त्वमनुजानासि रोगग्रस्तशरीरकः । तदहाय निगृहीवो रोगानुपंचितांस्तव ॥ ३९३ ॥ ततः सनत्कुमारोऽपि प्रत्यूचे भोश्चिकित्सकौ । द्विविधा देहिनां रोगा द्रव्यतो भावतोऽपि च ॥ ३९४ ॥ क्रोध-मान-माया-लोभा भावरोगाः शरीरिणाम् । जन्मान्तरसहस्रानुगामिनोऽत्यन्तदुःखदाः॥३९५॥ ताँश्चिकित्सितुमीशी चेद् युवां तर्हि चिकित्सतम् । अथो चिकित्संथो द्रव्यरोगाँस्तद् बत: पश्यतम् ॥३९६॥ ततोऽङ्गुलिं गलत्पामां शीणां स्वफविनुषा । लिवा शुल्वं रसेनेव द्राक् सुवर्णीचकार सः॥३९७॥ ततस्तामङ्गुली स्वर्णशलाकामिव भाखतीम् । आलोक्य पादयोस्तस्य पेततुःप्रोचतुश्च तौ ॥ ३९८॥ निरूपयिष त्वद्रूपं यौ त्वामायातपूर्विणौ । तावेव त्रिदशावावां संप्रत्यपि समागतौ ॥ ३९९ ॥ सिद्धलब्धिरपि व्याधिबाधां सोढा तपस्यति । सनत्कुमारो भगवानितीन्द्रस्त्वामवर्णयत ॥४०॥ : *बामासीस्त संवृ०॥ + नाम् का०॥ माज्ञापयसि । २ वृद्धान्। 'नोऽनन्त का०॥ ३ समयों। [स्सयो द्र.सं.॥ वश्लेष्मविन्दुना। ५ वानम् । निरुरूपयिषू रूपं संव.का.॥
॥४४९॥
Jain Education Inter
For Private & Personal use only
T
w w.jainelibrary.org
Loading... Page Navigation 1 ... 570 571 572 573 574