________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतर्थ पर्व | चतुर्थः
सर्गः श्रीअनन्तनाथजिनचरितम् ।
॥४११॥
यथा क्रीडासु बालानां खेच्छया कोऽपि बालकः। नृपायते तथा मूढः सोऽपि स्वामीयते स्वयम् ॥१५१॥ प्रतिपन्नः कदाऽस्माभिः स्वामित्वेन स दुर्मदः । इष्टं वचःप्रमाणं चेदिन्द्रीभवति किं न सः ॥ १५२॥ प्राज्यराज्यबलेनाद्य सोझो मयि समागतः। 'तिमिस्तटे वेलयेव मरिष्यति न संशयः॥१५३॥ गच्छानय रणाय स्खं स्वामिनं दण्डकामिनम् । तस्य प्राणैः सहादास्ये दासीमिव हठाच्छ्रियम् ॥ १५४॥ स एवमुक्तः पुरुषोत्तमेन रुषितो ययौ । सर्वच मधवेऽशंसद् दुःशंसमपि तद्वचः॥१५५॥ शाङ्गिणो वाचिकेनोच्चैः श्रुतमात्रेण तेन च । स्तनितेनेव शरभः 'संरम्भं विदधे मधुः ॥ १५६ ॥ सोऽवादयत् क्षणाद् यात्रामेरी भैरवभाऋतिम् । श्रूयमाणां खेचरीभिः पिधाय श्रवसी भिया ॥ १५७॥ राजभिर्बद्धमुकुटैर्महावीर्यैर्महाभटैः। सेनानीभिरमात्यैश्च सामन्तैरपरैरपि ॥ १५८॥ सैनिकै रणशौण्डीरैः खस्य मूर्त्यन्तरिवं । समावृतः स प्रतस्थे मायारूप इवामरः ॥ १५९ ॥ युग्मम् ॥ नाजीगणद् दुर्निमित्ताशकुनानि स दोर्मदी । कालपाशैरिवाकृष्टो देशसीमां द्रुतं ययौ ॥१६॥ पारापतपणीवागात् तत्कालं तत्र शायपि । सोम-सुप्रभसेनानीसेनाभिः परिवारितः॥१६१॥ आशूपविश्य करभान् रभसादुभयोरपि । वर्माण्याददिरे सैन्यैर्धनूंष्यास्फालितानि च ॥ १६२ ।। उड्डीनमुच्चकैः काण्डमकाण्डे प्रलयप्रदम् । रक्षःकुलमिव व्योमन्यपानसमुत्सुकम् ॥ १६३ ।।
१ मत्स्यः । * पुरुषः परुषं रु° संवृ०॥ २ संदेशेन । ३ कलभः । ४ कोपम् । भाकृतिम् मु०॥ ५ भयङ्कर|भाकारध्वनिस् । ६ कौँ। • युद्धकुशलः। °व । पराव० संवृ.॥ ८ पारापस:-कपोता, 'पारेवु' भाषायाम् । १°पवेश्य संवृ० का.. वारम् । १. बधिरपानोपनम् ।
॥४११॥
Jain Education Interne
For Private & Personal Use Only
T
w w.jainelibrary.org.