________________
SANSANSARACHCRA
प्रेर्यमाणा महामात्रैरपसृत्याभिसृत्य च । चतुर्दन्तेन युद्धेनायुध्यन्त वरदन्तिनः ॥ १६४ ॥ एकस्मिन मोचके कुन्तमन्यस्मिन् मुद्गरं पुनः। पाणी कृपाणं बिभ्राणाः सादिनोऽस्वरयन् हयान् ॥१६५॥ निर्घोषणातिघोरेण जगद्वाधिर्यदायिनः । भिबसिन्धुतटानीव मिमिलुः स्यन्दना मिथः॥१६६ ॥ आस्फालयन्तः फलकान्यास्फैलन्तः परस्परम् । अस्यसि विदधुर्वीराः पत्तयो बाहुशालिनः॥१६७॥ अभञ्जि मधुसैन्येन विष्णुसैन्यं क्षणादपि । दुमखण्डं प्रचण्डेनौत्पातिकेनेव वायुना ॥१६८॥ रथिना बलभद्रेणान्वीयमानो रथी हरिः । अपूरयत् पाश्चजन्यमजन्यमिव विद्विषाम् ॥ १६९॥ पाञ्चजन्यस्य नादेन तत्कालं मधुसैनिकाः। सुः केऽपि मुमूर्छः केऽप्यपतन केऽपि भूतले ॥१७॥ इत्थं विधुरमालोक्य सैन्यं मधुरपि स्वयम् । धनुरास्फालयन् स्फारमाह्वास्त पुरुषोत्तमम् ॥ १७१ ॥ अधिज्यीकृत्य तरसा शाङ्गंशाप्यवादयत । रोदसी वादयदिव गरीयस्था प्रतिश्रुता ॥ १७२ ॥ कर्षकर्ष निषङ्गात् ताविषून मुमुचतुः शितान् । अन्योऽन्यं मृत्यवे सानिव वार्तिकवादिनौ ॥ १७३ ।। जयलक्ष्म्या इव प्राणान् बाणान् पाणैरुभावपि । व्यवच्छेदकलाच्छेको चिच्छेदाते परस्परम् ॥ १७४॥ एवमत्रान्तरैरखान्तराण्यपि मिथस्तयोः । रजकर्तमकृत्यन्त रणो ह्येवं समौजसाम् ॥ १७५ ॥ अन्योऽन्यसाम्यकुपितो दिदर्शयिषुरन्सरम । चक्रं सस्मारच मधुस्तत्पाणी तत पपात च ॥ १७६ ॥ जिघांसुरप्यभिदधे मधुर्विस्फुरिताधरः। भो! याहि याहि किं वाल्या व्याघ्रीदन्तान् दिदृक्षसि ॥१७७॥
हस्तिपकः 'महावत' भाषायाम् । २ मवचाराः। *भ्यास्फाल संवृ० ॥ ३ असिभिरसिभिर्गृहीत्वा प्रवृत्तमिदं युद्धम् । ५ उत्पातसंबन्धिना । ५ उत्पातमिव। प्रसिध्वनिना। या कहा। विषवैचवादिनी । ९लेकी-सलो।
JainEducation
a
l
For Private & Personal use only
www.jainelibrary.org