________________
Jain Education Interna
सानां दर्पहरणो विनीतानां च वत्सलः । प्रचण्डदोर्बलजयी क्षत्रव्रतमहाधनः ॥ १३९ ॥ दासे रैरिव याम्यार्ध भरत क्षेत्रवर्तिभिः । राजहंसैः कुलोद्भूतैः सेव्यमानपदाम्बुजः ॥ १४० ॥ वैताख्यदक्षिणश्रेणिविद्याधरनृपैरपि । दत्तदण्डः प्रचण्डाज्ञ आखण्डल इवापरः ॥ १४१ ॥ भरतार्थोद्यानमधुरर्धचक्रधरो मधुः । त्वां शासितुं प्राहिणोन्मां श्रूयतां तदिदं नृप । ॥ १४२ ॥ ॥ चतुर्भिः कलापकम् ॥
त्वां कामं भक्तिकारीति पुरा संविद्महे वयम् । पुत्रौजसाऽद्यान्यथाभूरिति संशृण्महे जनात् ॥ १४३ ॥ तद् यदि त्वं स एवासि न कश्चित् ते विपर्ययः । स्वामिने प्रेष्यतां दण्डो मर्यादीकृत्य कुञ्चिकाम् ॥१४४॥ भर्तुः प्रसादाद् भूयोऽपि तव सर्वं भविष्यति । आदत्ते ह्यम्बु यद् भानुः पुनरुज्झति भूरि तत् ॥ १४५ ॥ तस्याप्रसादात् सदपि सर्वस्वं तव यास्यति । श्रियः स्वामिनि रुष्टे हि न तिष्ठन्ति भयादिव ॥ १४६ ॥ दूरे वा सम्पदः सन्तु यत् स्वामिनि विरोधिते । कलत्र-पुत्र- मित्रादि जीवितं च कुतस्तव ॥ १४७ ॥ कृत्वा स्वामिन आदेशं देशं शाधि यथास्थिति । गिरस्ताः सन्तु मोघास्त्वत्पिशुनानां शुनामिव ॥ १४८ ॥ अथोद्यद्रोषपरुषं बभाषे पुरुषोत्तमः । दूतत्वेन न वध्योऽसि तेनेदं केंद्रदावदः ॥ १४९ ॥ किमुन्मत्तोऽथवा मत्तः प्रमत्तोऽथ पिशाचधीः । ईदृग्भाषी त्वं त्वदीश ईदृग्भाषयिता च सः ॥ १५० ॥
* तप्त" का० ॥ १ दासीपुत्रैरिव । २ इन्द्रः । स्वादत्र प्रथमा । ५ पूर्ववद् भक्तिकारी । ६ वैपरीत्यम् । यावत् । ९ कुत्सितमत्यन्तं वदतीति कदावदः ।
३ भरतार्धमेवोद्यानं तस्मिन् मधुर्वसन्तसदृशः । ४ इतिनाऽभिहित७ उद्घाटन-साधनम्, 'कुंची' भाषायाम् । ८ व्यर्थाः, असत्याः इति
For Private & Personal Use Only
www.jainelibrary.org.