Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
REKHA
चतुर्थ पर्व
चतुर्थः । सर्गः श्रीअनन्तनाथजिनचरितम् ।
॥४१६॥
सर्वेषामाश्रवाणां यो रोधहेतुः स संवरः। कर्मणां भवहेतूनां औरणादिह निर्जरा ॥ २७९ ॥
इति संवर-निर्जरे तत्वे ॥ सकषायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याजीवास्वातव्यकारणम् ॥ २८॥ प्रकृति-स्थित्यनुभाव-प्रदेशा विधयोऽस्य तु । प्रकृतिस्तु खभावः स्याज्ज्ञानावृत्त्यादिरष्टधा ।। २८१ ॥ ज्ञान-दृष्ट्यावृती वेद्य मोहनीयायुषी अपि । नाम-गोत्रान्तरायाश्च मूलप्रकृतयो मताः ॥ २८२ ॥ निष्कर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभावो विपाकः स्यात् प्रदेशोंऽशप्रकल्पनम् ॥२८३॥ मिथ्यादृष्टिरविरतिप्रमादौ च क्रुधादयः । योगेन सह पञ्चैते विज्ञेया बन्धहेतवः ॥ २८४॥
इंति बन्धतत्त्वम् । अभावे बन्धहेतूनां घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्थाच्छेषाणां कर्मणां क्षये ॥ २८५॥ सुरा-ऽसुर-नरेन्द्राणां यत् सुखं भुवनत्रये । स स्यादनन्तभागोऽपि न मोक्षसुखसंपदः॥ २८६ ॥
इति मोक्षतत्त्वम् ॥ एवं तत्त्वानि जाननो जनो जगति जातुचित् । न निमज्जति संसारे वारिधाविव तारकः ॥ २८७ ।। एवं देशनया भर्तुः प्राज्याः पर्यव्रजञ्जनाः । भेजे हरिस्तु सम्यक्त्वं श्रावकत्वं च सुप्रभः॥२८८ ॥ व्यरंसीदादिपौरुष्यां देशेनातो जगत्पतिः । यशास्तत्पादपीठस्थो गणभृद् देशनां व्यधात् ॥ २८९ ॥
१क्षयात् । * संवृ० का. आदर्शयोः इति 'संवर-निर्जरे तत्त्वे' इत्यस्य स्थाने 'संवरनिर्जरे' इति पदम् ॥ २ अस्य बन्धस्य चत्वारः प्रकारा:-प्रकृतिः, स्थितिः, अनुभावः, प्रदेशश्चेति । ३ ज्ञानावरणादिः । ४ ज्ञानावरणम् , दर्शनावरणं च । ५ जघन्यतः उत्कृष्टतश्च कर्मणां कालनियमः सा स्थितिः। निकर्ष मु०॥ ६ कर्मणां विपाकोऽनुभावः । क्रुिदादयः संवृ० का संवृ० का० आद. |शयोः 'इति' पदं नास्ति ॥णां जये। मु०॥ संबृ० का आदर्शयोः पदद्वयं नास्ति ॥ ७ बहवः। * नान्ते ज०संबृ० का०॥
SEOSESSO RISUASA SCRESS
॥४१६॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574