Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
RRCACA
उपेक्ष्य लोष्टक्षेसारं लोष्टं दशति मण्डल: । मृगारिः शरमुत्प्रेक्ष्य शरक्षेप्तारमृच्छति ॥ २४३॥ . यैः परः प्रेरितः क्रूरैर्मह्यं कुप्यति कर्मभिः । तान्युपेक्ष्य परे क्रुध्यन् किं श्रये भैषणश्रियम् ।। २४४॥ भावी ह्यहन्महावीरः क्षान्त्यै म्लेच्छेषु यास्यति । अयत्नेनागतां क्षान्ति वोढुं किमिव नेच्छसि ॥२४५॥ त्रैलोक्यप्रलयत्राणक्षमाश्चेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किं ामा ॥ २४६॥ तथा किं नाकृथाः पुण्यं यथा कोऽपि न बाधते । स्वप्रमादमिदानीं तु शोचन्नङ्गीकुरु क्षमाम् ॥ २४७॥ क्रोधान्धस्य मुनेश्चण्डचण्डालस्य च नान्तरम् । तसात् क्रोधं परित्यज्य भजोज्वलधियां पदम् ॥ २४८॥ महर्षिः क्रोधसंयुक्तः निःक्रोधः कूरगड्डकः । ऋषि मुक्त्वा देवताभिः स्तोष्यते कूरगडकः ॥ २४९॥ अरुन्तुदैर्वचःशस्वैस्तुद्यमानो विचिन्तयेत् । चेत् तथ्यमेतत् का कोपोऽथ मिथ्योन्मत्तभाषितम् ॥ २५०॥ वधायोपस्थितेऽन्यस्मिन् हसेद् विसितमानसः । वधे मत्कर्मसंसाध्ये वृथा नृत्यति बालिशः॥ २५१॥ निहन्तमद्यते ध्यायेदायुषः क्षय एष नः । तदसौ निर्भयः पापात् करोति मृतमारणम् ॥ २५२॥ सर्वपुरुषार्थ चौरे कोपः कोपे न चेत् तव । धिक् त्वां स्वल्पापराधेऽपि परे कोपपरायणम् ॥ २५३ ॥ सर्वेन्द्रियग्लानिकरं प्रसर्पन्तं ततः सुधीः । क्षमया जीङ्गुलिकया जयेत् कोपमहोरगम् ॥ २५४॥ विनयश्रुतशीलानां त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन्मानोऽन्धंकरणो नृणाम् ॥२५५॥ जाति-लाभ-कुलेश्वर्य-बल-रूप-तपः-श्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ।। २५६ ॥
श्वानः । २ शत्रुः । ३ भषणः श्वानः । * नेच्छति ॥ मु० ॥ ४ समर्था । ५ मर्मच्छिन्दिः। ६ सर्पापहारिण्या विद्यया । भवान्तरे इत्यर्थः ।
Jain Education
a
l
For Private & Personal use only
RE
www.jainelibrary.org
Loading... Page Navigation 1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574