Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 550
________________ त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व सप्तमः सर्ग: श्रीसनत्कुमारचक्रिचरितम् । ॥४३८॥ अपटीभिरिवौकांसि दिशोऽच्छाद्यन्त रेणुभिः। स्तम्भितानीव सैन्यानि नोद्धंतु पादमयलम् ॥ ९९॥ पदफेनानि चिह्वानि गच्छतस्तस्य वाजिनः । अशेषाण्यपि भग्नानि पांसुकल्लोलमालया ॥१०॥ न निम्नं नोन्नतं नापि स्थपुटं न द्रुमाद्यपि । अलक्षि पाताल इव प्रविष्टोऽभूजनोऽखिलः॥१०१॥ मुढोपायाः सैनिकास्ते पर्याकुल्यभवनथ । अब्धावम्भःपूर्यमाणयानाः सांयात्रिका इव ॥१०२॥ नत्वा महेन्द्रसिंहोऽश्वसेनमेवं व्यजिज्ञपत् । देव! दैवस्य घटना दुर्घटी पश्य खल्वियम् ॥१.३॥ अन्यथा हि कुमारः क दूरदेशो हयः क्व च । तत्र चाज्ञातशीले क्व कुमारस्थाधिरोहणम् ॥ १०४॥ कुमारस्यापहरणं तेन दुर्वाजिना क च । क वा वात्येयमुद्दण्डरजश्छादितदृक्पथा ॥१०५॥ पर्यन्तसामन्तमिव दैवं जित्वा तथापि हि । आनेष्याम्यहमन्विष्य स्वमित्रं स्वामिसन्निभम् ।। १०६॥ कन्दरेषु गिरीन्द्राणां तुङ्गेषु शिखरेषु च । निरन्तरस्तरुस्तोमदुर्गमाखटवीषु च ॥ १०७॥ रोधोरन्ध्रषु पातालकल्पेषु सरितामपि । निर्जलेष्वपि देशेषु विषमेष्वपरेष्वपि ॥१०८॥ ममाल्पपरिवारस्य क्वचिदेकाकिनोऽपि वा । ईषत्करं चरस्येव कुमारान्वेषणं प्रभो॥१०९॥ देवस्यामितसैन्यस्यासम्मातो यत्र कुत्रचित् । तन्नाह इखरथ्यायां प्रवेश इव दन्तिनः॥११०॥ भूयो भूयोऽप्येवमुक्त्वा पादलग्नेन तेन तु । निवर्तितोऽश्वसेनस्तु दुःखितो नगरं ययौ ॥ १११ ॥ यथा गृहाणि अपटीभिः यमनिकाभिश्छायन्ते तथा। २ स्थापयितुम् । ३ समप्रदेशम् । *ष्टो निखिलो जनः । संवृ०॥ +टान्यस्य ख मु॥ ४ अज्ञातं शीलं यस्य तस्मिनश्वे । मारेणाधिरोहणम् संवृ० का.॥ईकवा क का.॥ ५ रोधसा तीराणां रन्धेषु। °षयेष्व का.॥ ६ दूतस्य । * सम्मतो संवृ.॥ नः स्खं दुः° मु०॥ ॥४३८॥ Jain Education Inte For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574