Book Title: Trishashti Shalaka Purush Charita Mahakavyam_02
Author(s): Hemchandracharya, Charanvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 556
________________ त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये चतुर्थ पर्व सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् । ॥४४॥ परैरप्युच्यमानेन स्ववृत्तेन संताऽपि हि । महापुमांसो लजन्ते तत् खवृत्तं कथं बुवे? ॥१७३॥ भवत्वेवं तावदिति विनिश्चित्याश्वसेनमः । इत्यादिदेश दयितां वामपार्श्वे निषेदुषीम् ॥ १७४ ॥ प्रिये बकुलमतिके! विद्यया वेद्यवेदिनि! । असै महेन्द्रसिंहाय तथ्यां कथय मत्कथाम् ॥ १७५ ॥ मुकुलीकुरुते नेत्राम्भोजे निद्रा तु मेऽधुना । इत्युदित्वा रतिगृहं सुषुप्सुः प्रविवेश सः॥ १७६ ॥ ततो बकुलमतिरप्यवोचत् तत्र वासरे। सखा ते वाजिना जहे युष्माकं पश्यतामपि ॥ १७७ ॥ प्रवेशितश्च महतीमटवीमतिदारुणाम् । रहाक्रीडास्थानमिव देवस्य समवर्तिनः ॥१७८ ॥ गच्छन्नहि द्वितीयेऽपि सोऽश्वः पचमधारया। मध्याहे क्षुत्पिपासातः कृष्ट्वा जिह्वामवास्थितः॥१७९॥ तस्माच्छासापूर्णकण्ठात् स्तब्धपादात तुरङ्गमात् । आर्यपुत्रोऽप्यवातारीत् प्रेपित्सोः कुट्टिमादिव ॥१८॥ छोटयित्वा तदुदंरबन्धिनं पट्टमायतम् । सोऽश्चादुत्तारयामास पर्याणकविके स्वयम् ॥ १८१॥ तुरङ्गमः स घूर्णित्वा पपात धरणीतले । सद्यश्च मुमुचे प्राणैः सहपातभयादिव ॥ १८२ ॥ पिपासयाऽथार्यपुत्रः पयोऽन्वेष्टुमितस्ततः । तस्यामटव्यां बभ्राम नापश्यच्च मराविव ।। १८३ ।। सुकुमारतयाऽङ्गस्य दूरायांतश्रमेण च । दवदाहादटव्याश्च व्याकुलोऽभूत् सखा तव ॥ १८४ ॥ गत्वाऽदूरात् सप्तपर्णतरुमूले द्रुतं ततः । उपाविक्षन्मुकुलितेक्षणः क्षोण्यां पपात च ॥ १८५ ॥ सत्येनापि । * रे कुमारो वा का.॥ २ अश्वेन । ३ यमराजस्य। • गतिविशेषेण । ५ प्रपतितुमिच्छोः । दरं बन्धनं का.॥ ६ पर्याणं अश्वपृष्ठाच्छादनम् , कविका वलगानुगता 'चोकहा' इति स्याता। यानध संवृ० का.॥ 5°व्यामाकु संवृ.॥ ॥४४॥ Jain Education in For Private & Personal use only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574