________________
RRCACA
उपेक्ष्य लोष्टक्षेसारं लोष्टं दशति मण्डल: । मृगारिः शरमुत्प्रेक्ष्य शरक्षेप्तारमृच्छति ॥ २४३॥ . यैः परः प्रेरितः क्रूरैर्मह्यं कुप्यति कर्मभिः । तान्युपेक्ष्य परे क्रुध्यन् किं श्रये भैषणश्रियम् ।। २४४॥ भावी ह्यहन्महावीरः क्षान्त्यै म्लेच्छेषु यास्यति । अयत्नेनागतां क्षान्ति वोढुं किमिव नेच्छसि ॥२४५॥ त्रैलोक्यप्रलयत्राणक्षमाश्चेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किं ामा ॥ २४६॥ तथा किं नाकृथाः पुण्यं यथा कोऽपि न बाधते । स्वप्रमादमिदानीं तु शोचन्नङ्गीकुरु क्षमाम् ॥ २४७॥ क्रोधान्धस्य मुनेश्चण्डचण्डालस्य च नान्तरम् । तसात् क्रोधं परित्यज्य भजोज्वलधियां पदम् ॥ २४८॥ महर्षिः क्रोधसंयुक्तः निःक्रोधः कूरगड्डकः । ऋषि मुक्त्वा देवताभिः स्तोष्यते कूरगडकः ॥ २४९॥ अरुन्तुदैर्वचःशस्वैस्तुद्यमानो विचिन्तयेत् । चेत् तथ्यमेतत् का कोपोऽथ मिथ्योन्मत्तभाषितम् ॥ २५०॥ वधायोपस्थितेऽन्यस्मिन् हसेद् विसितमानसः । वधे मत्कर्मसंसाध्ये वृथा नृत्यति बालिशः॥ २५१॥ निहन्तमद्यते ध्यायेदायुषः क्षय एष नः । तदसौ निर्भयः पापात् करोति मृतमारणम् ॥ २५२॥ सर्वपुरुषार्थ चौरे कोपः कोपे न चेत् तव । धिक् त्वां स्वल्पापराधेऽपि परे कोपपरायणम् ॥ २५३ ॥ सर्वेन्द्रियग्लानिकरं प्रसर्पन्तं ततः सुधीः । क्षमया जीङ्गुलिकया जयेत् कोपमहोरगम् ॥ २५४॥ विनयश्रुतशीलानां त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन्मानोऽन्धंकरणो नृणाम् ॥२५५॥ जाति-लाभ-कुलेश्वर्य-बल-रूप-तपः-श्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ।। २५६ ॥
श्वानः । २ शत्रुः । ३ भषणः श्वानः । * नेच्छति ॥ मु० ॥ ४ समर्था । ५ मर्मच्छिन्दिः। ६ सर्पापहारिण्या विद्यया । भवान्तरे इत्यर्थः ।
Jain Education
a
l
For Private & Personal use only
RE
www.jainelibrary.org