SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व पञ्चमः त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सर्गः श्रीधर्मनाथजिनचरितम्। ॥४२७॥ जातिभेदान्नैकविधानुत्तमाधममध्यमान् । दृष्ट्वा को नाम कुर्वीत जातु जातिमदं सुधीः ॥ २५७ ॥ उत्तमा जातिमामोति हीनामामोति कर्मतः । तत्राशाश्वतिकी जाति को नामासाद्य माद्यतु ॥ २५८ ॥ अन्तरायक्षयादेव लाभो भवति नान्यथा । ततश्च वस्तुतत्त्वज्ञो नो लाभमदमुद्हेत् ॥ २५९ ॥ परप्रसादशक्त्यादिभवे लाभे महत्यपि । न लाभमदमृच्छन्ति महात्मानः कथञ्चन ॥२६॥ अकुलीनानपि प्रेक्ष्य प्रज्ञाश्रीशीलशालिनः । न कर्तव्यः कुलमदो महाकुलभवैरपि ॥ २६१॥ किं कुलेन कुशीलस्य सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं विदध्यान्न विचक्षणः ॥ २६२ ॥ श्रुत्वा त्रिभुवनैश्वर्यसंपदं वैज्रधारिणः । पुर-ग्राम-धनादीनामैश्वर्ये कीदृशो मदः ॥ २६३॥ गुणोज्वलादपि भ्रश्येद् दोषवन्तमपि श्रयेत् । कुशीलस्त्रीवदैश्वर्यं न मदाय विवेकिनाम् ॥ २६४ ॥ महाबलोऽपि रोगाधरबलः क्रियते क्षणात । इत्यनित्यबले पुंसां युक्तो बलमदो न हि ॥ २६५॥ बलवन्तोऽपि जैरसि मृत्यौ कर्मफलान्तरे । अबलाश्चेत् ततो हन्त ! तेषां बलमदो मुधा ॥ २६६ ॥ सप्तधातुमये देहे चयापचयधर्मणः। जरा-रुजादिभावस्य को रूपस्य मदं वहेत् ॥ २६७॥ सनत्कुमारस्य रूपं भावि श्रुत्वा च तत्क्षयम् । को वा सकर्णः स्वमेऽपि कुर्याद् रूपमदं किल । ॥२६॥ नाभेयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ? ॥ २६९॥ येनैव तपसा त्रुध्येत् तरसा कर्मसंचयः। तेनैव मददिग्धेन वर्धते कर्मसंचयः॥२७॥ * जातिलाभमदं सु० संवृ०॥ भनित्याम् । २ परस्य राजादेः प्रसादः शक्तिः प्रभुत्वादिस्तदादेरूपये। कुलेन । | इन्द्रस्य । ५नश्येत् । ६ कुछटाखीवत् । ७ वृद्धत्वे। ८ आदिनाथस्य ऋषभस्य । ९शीघ्रम्। १० मदलिप्लेन । XXXX ॥४२७॥ Jain Education Intan For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy