SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि ७३ Jain Education I स्वबुद्ध्या रचितान्यन्यैः शास्त्राण्याघ्राय लीलया । सर्वज्ञोऽस्मीति मदवान् खकीयाङ्गानि खादति ॥ २७९ ॥ श्रीमद्गुणधरेन्द्राणां श्रुत्वा निर्माणधारणम् । कः श्रयेत श्रुतमदं सकर्णहृदयो जनः ॥ २७२ ॥ उत्सर्पयन् दोषशाखां गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मार्दवसरित्प्लवैः ॥ २७३ ॥ मार्दवं नाम मृदुता तच्चौद्धत्यनिषेधनम् । मानस्य पुनरौद्धत्यं स्वरूपमनुपाधिकम् ॥ २७४ ॥ अन्तः स्पृशेद् यत्र यत्रौद्धत्यं जात्यादि गोचरम् । तत्र तस्य प्रतीकारहेतोर्मार्दवमाश्रयेत् ।। २७५ ।। सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ २७६ ॥ मानाद् बाहुबलिर्बद्धो लताभिरिव पाप्मभिः । मार्दवात् तत्क्षणं मुक्तः सद्यः संप्राप केवलम् ॥ २७७ ॥ चक्रवर्ती त्यक्तसंगो वैरिणामपि वेश्मसु । भिक्षायै यात्यहो ! मानच्छेदाय मृदुमार्दवम् ॥ २७८ ॥ चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधवे । नमस्यति त्यक्तमानचिरं च वैरिवस्यति ॥ २७९ ॥ एवं च मानविषयं ज्ञात्वा दोषमशेषतः । अश्रान्तमाश्रयेद् धीमांस्तन्निरासाय मार्दवम् ॥ २८० ॥ अनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥ २८९ ॥ कौटिल्यपटवः पापा मायया बकवृत्तयः । भुवनं वञ्चयमाना वञ्चयन्ते स्वमेव हि ॥ २८२ ॥ १ अन्यैराचार्यैः स्वबुद्ध्या लीलामात्रेण रचितानि शास्त्राण्याघ्राय किञ्चिज्ज्ञात्वेत्यर्थः । * रणे । कः संवृ० ॥ २ विस्तारयन् । ३ अमृदु कठिनं च तम्मार्दवं चेत्यमृदुमार्दवम् । ४ नमस्यति नमः करोति पूजयतीत्यर्थः । ५ वरिवस्यति वरिषः करोति सेवते इत्यर्थः । अत्र 'नमस्' ' वरिवस्' इत्यतः "नमोषरिवश्चित्र ङ्गोऽर्चासे वाऽऽश्वयें" [३.४.३१ ] इति सूत्राद् अर्थायाम्, सेवायाम् च यथाक्रमेण क्यन् प्रत्ययाद् नमस्यति, दरिवस्यति इति सिद्ध्यतः । ६ निरन्तरम् । ७ असत्यस्य । For Private & Personal Use Only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy