SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका चतुर्थ पर्व पञ्चमः पुरुषचरिते सर्गः महाकाव्ये श्रीधर्मनाथजिनचरितम् । ॥४२८॥ कूटपाडण्ययोगेन च्छलाद् विश्वस्तघातनात् । अर्थलोभाच्च राजानो वश्चयन्तेऽखिलं जगत् ॥ २८३ ॥ तिलकैर्मुद्रया मन्त्रैः क्षामतादर्शनेन च । अन्तःशून्या बहिःसारा वञ्चयन्ति द्विजा जनम् ॥ २८४ ॥ कूटाः कूटतुलामानार्डऽशुक्रियासातियोगतः। वश्चयन्ते जनं मुग्धं मायाभाजो वणिग्जनाः ॥ २८५॥ जटा-मौञ्जी-शिखा-भस-वल्कलाग्यादिधारणैः । मुग्धं श्राद्धं गेर्धयन्ते पाखण्डा हृदि नास्तिकाः॥२८६॥ अरक्ताभिर्भाव-हाव-लीला-गतिविलोकनैः। कामिनो रञ्जयन्तीभिर्वेश्याभिर्वश्चयते जगत् ॥२८७॥ प्रतार्य कूटैः शपथैः कृत्वा कूटकपर्दिकाम् । धनवन्तः प्रतार्यन्ते द्रोदरपरायणः ॥ २८८ ॥ दम्पती पितरः पुत्राः सोदाः सुहृदो निजाः। ईशा भृत्यास्तथाऽन्येऽपि माययाऽन्योऽन्यवञ्चकाः॥२८९॥ अर्थलुब्धा गतघृणा बन्दिकारमलिम्लुचाः । अहर्निशं जागरूकाश्छलयन्ति प्रमादिनम् ॥ २९० ॥ कारवश्चान्त्यजाश्चैव स्वकर्मफलजीविनः। माययाऽलीकशपथैः कुर्वते साधुवश्चनम् ।। २९१॥ व्यन्तरादिकुयोनिस्था दृष्ट्वा प्रायः प्रमादिनः। क्रूराश्छलैबहुविधै धन्ते मानवान् पशून् ।। २९२ ॥ मत्स्यादयो जलचराश्छलात् स्वापत्यभक्षकाः । बध्यन्ते धीवरैस्तेऽपि माययाऽऽनायपाणिभिः ॥२९३॥ नानोपायैZगयुभिर्वश्चनप्रवणैर्जडाः । निबध्यन्ते विनाश्यन्ते प्राणिनः स्थलचारिणः ॥२९४ ॥ ॥४२८॥ असत्यपाहुण्यस्य सन्ध्यादेः प्रयोगेण । २ दीनताप्रदर्शनेन । * °यन्तेऽखिलं ज° संवृ०॥ ३ आशुक्रिया-सत्वरक्रिया । ४मौली-मुनस्य तृणविशेषस्य कटिमेखका। ५ लोभयन्ति । ६ असत्यनाणकम् । दुरोदरः-यूतम् । ८ मङ्गलपाठकरूपेण चौराः। ९ कर्मकराः । १० आनायो जालं पाणी हस्ते येषां तैः। ११ व्याधः। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy